________________
(Type text] आगम-सागर-कोषः (भागः-१)
[Type text] अशून्यान्तरा-न शून्यानि अन्तराणि यासां ता। आव० | असंखयं-असंस्कृतम्। दशकं. १०५| उत्तराध्ययनेषु ३५
चतुर्थमध्ययनम्। उत्त० ९। सम० ६४। अशोकपल्लवप्रविभक्तिः-विंशतितमो नाट्यविधिः। असंखया-असङ्ख्यकाः, सङ्ख्याविरहिताः। उत्त० ३१६) जीवा. २४७
असंखेजजीविया- असङ्ख्यातजीविकाः वृक्षविशेषाः। अशोकलता- लताविशेषः। आचा० ३०
भग० ३६४। यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक् अश्रयः- (अंस), कोणाः, कोट्यः। स्था० ४३५।
छाखाप्र-वालाः। स्था० १२२॥ चतुर्दिग्विभागोपलक्षिताः शरीरावयवाः
अंखेज्जवित्थडे- असङ्ख्येयविस्तृतः असंङ्ख्येयं विस्तृतं पर्यड्कासनोपविष्टस्य जानुनोरन्तरं, आसनस्य
यस्य सः। जीवा. १०६। ललाटोपरिभागस्य चान्तरम्, दक्षिणस्कन्धस्य असंखेप्पद्धा-असक्षेप्याद्धा, त्रिभागादिना प्रकारेण या जाननश्चान्तरम्, वामस्कन्धस्य दक्षिण
सङ्क्षप्तुं न शक्यते सा चासौ अद्ध च। प्रज्ञा० ४८९) जानुनश्चान्तरमिति। जम्बू. १५)
असंगहरुई-असङ्ग्रहरुचिः, गच्छोपग्रहकरस्यचतुर्दिग्विभागोपलक्षिताः शरीरावयवाः। स्था० ३५७। पीठादिक-स्योपकरणस्यैषणा दोषविमुक्तस्य अश्रुतनिश्रितम्- यत्पुनः पूर्वं तदपरिकर्मितमतेः लभ्यमानस्यात्मभरित्वेन न विदयते सङ्ग्रहे क्षयोपशम-पटीयस्त्वादौत्पत्तिक्यादिलक्षणम्पजायते रुचिर्यस्यासौ। प्रश्न. १२५१ तत्। आव०९।
असंगे-असङ्गः, वैश्रमणस्य पुत्रस्थानीयो देवः। भग. अश्वंदमः- वाहकः। उत्त०६२
२००१ अश्विनी- प्रथमं नक्षत्रम्। दशवै. २३६।
असंघयणो-आदिल्लेहिं तीहिं संघयणेहिं वज्जितो। अष्टभाग- अट्ठभागो-अष्टमो भागः। भग० ८३२ निशी० १३२ । अहमीपोसहो- अष्टमीपौषध-अष्टम्यां पौषधः
असंघातिमो- एगंगिओ। निशी० ७९ अ। उपवासा-दिकोऽष्टमीपौषधः। आचा. ३२७
असंचइआ-असंचयिताः-ये मासिके दवैमासिके अहमीपोसहिया- अष्टमीपौषधिका-उत्सवाः। आचा० त्रैमासिके चतुर्मासिके पञ्चमासिके षण्मासिके वा ३२७
प्रायश्चित्ते वर्तन्ते ते। व्यव० ९७ आ। अष्टापदम्-अट्ठावय, तीर्थविशेषः। आचा० ४१८ आव० | असंचेअयओ-असंचेतयतः, अजानानस्य। ओघ० २२० २८७ बृह० ५ ।
असंजअ- असंयतः, गृहस्थः। आचा० ३४२ अष्टाष्टकिका- चतुःषष्टिः। व्यव० ३४७ आ।
असंजगविसओ-भगवयापडिसिद्धो। निशी. १८ अ। अष्ठीवती-जानुनी। प्रश्न० ८०
असंजण-असंगो, अगेही। निशी० ८१ अ। अष्ठीवान-जान्। जीवा० २७०
असंजमो-असंयमः, प्राणवधस्य चतुर्दशपर्यायः। प्रश्न असंकमणो-अशकमनाः, न विद्यते शङ्का यस्य
अधर्मद्वारस्य षष्ठं नाम। प्रश्न. ४३। मनसस्तद-शङ्कम् अशकं मनो यस्य स। आचा. असंजय-असंयतः चरणपरिणामशून्यः। भग०४९। १२।
गृहस्थः । दशवै० २२२ असंयमवान्। प्रश्न० ३० असंकिया- अशकिता। आव० ५६१।
असंजलं-जम्बूद्वीपैरवते पञ्चदशतीर्थकरनाम। सम० असंकिलिट्ठ-असक्लिष्टम्, निर्दूषणम्। औप० ५९। १५३ विशुद्ध्यमानपरिणामवान्। प्रश्न. ११०
असंजोगरया-असंयोगरताः-संयोगः-सम्बन्धः पत्रकलअसंखडं- कलहः, वैरं वा। बृह० ४८ अ। बृह. ८६अ। त्रमित्रादिजनितस्तत्र रताः निशी० ३१अ। कलहः। (गणि०)। ओघ० ८०
संयोगरतास्तदविपर्ययेणैकत्व-भावनाभाविता असंखडबोलो- कलहबोलः। आव०६१४१
असंयोगरताः। आचा० १८० असंखडिओ- असंखडिकः, कलहकारकः। ओघ. १५१| | असंजोगिमे-असंयोगिमः, संयोगिमादविपरीत
मुनि दीपरत्नसागरजी रचित
[104]
“आगम-सागर-कोषः" [१]