________________
प्रक्रियाकोशः
पण
0 [द्रकट शे० ८६] ।
द्रह-५-१०९१- दुख, द्रङ्ग-५-९७१-नगर.
D अगाधजल, हृद । द्र० अधिष्ठानशब्दः ।
* द्रुह्यति द्रहः । पृषोदरादित्वात् । * द्रमन्ति अत्रेति ट्रङ्गः । 'यो णिवा' | द्राक्-अ.-१५३०-१६६ी. (उणा-९५)। इति गः ।
द्र० अञ्जसाशब्दः । द्रप्स-३०-४०६-छास, पातही .
* द्रवति द्राक् । 'द्रागादयः' (उणा-८७०) इति [] पत्रल, [द्रप्स्य शि०-२८] ।
निपात्यते । यथा-'द्राग् विद्रुतं कातरः । * दृप्यतेऽनेन द्रप्सम् । 'मावा'-(उणा-५६४)। व्राक्षा-सी-११५५-द्राक्ष, ६२14. इति बहुवचनात् सः, तत: 'स्पृशादिसपो वा' (181 द्र० गोस्तनीशब्दः । ११२) इत्यकारागमः: द्रास्यमियपि ।
* रस्यते द्राक्षा । 'लाक्षाद्राक्षा'-(उणाद्रप्स्य-.-४०६ (शि०-२५)-२१, पानी .
५९७) ।। इति निपात्यते । यद्वा द्राक क्षरति क्षीयते 1 द्रप्स, पत्रल ।
क्षिपति क्षिणोतीति वा 'क्वचित्' (५।१।१७१।) * दृप्यतेऽनेन द्रप्सम् । 'मावा'-(उणा-५६४)
इति डः । इति बहुवचनात् सः, ततः 'स्पृशादिसृपो वा' (४।४। द्राढिका-स्त्री-५८३-(शि. ४६) हाही. ११२, इत्यकारागमः, द्रप्स्यमित्यपि ।
0 दादिका, दष्ट्रिको । द्रव-पु-५५५-४ी, २मत.
द्रामिल-धु-८५४-वात्स्यायन मुनि. ट्र० कूदनशब्दः ।
द्र० अशुलशब्दः । * द्रवति हृदयमनेन द्रवः ।
* द्रमिलदेशे भवः द्रामिलः । द्रव-पु-८०२-५सायन, नासी .
द्रु-धु-१११४-१६. द्र० अप्रक्रमशब्दः ।
ट्र० अंहिपशब्दः । * द्रवण द्रयः ।
____ * द्रवति द्रुः । 'मुद्रुभ्याम्' (उणा-७४४) इति द्रविण-10-१९२-धन.
डिदुः। द्र० अर्थ शब्दः ।
द्रुघण-धु-२११-मला. ___ * द्रवति द्रविणम् । 'द्रुहृहि'-(उणा-१९४)।।
द्र० अजशब्दः । इति इणः ।
* दुहन्यतेऽनेन द्रघणः कुठारः, द्रुघग इव द्रविण-न०-७९६-(शि०-७०)--५२।४ म. द्रुघणः, संसारच्छेदकत्वात् । द्र० ऊर्जशब्दः ।
Qधण-घु-७८५-मग, घ, भोगी. द्रव्य-10-१९२-धन.
[] घन, मुद्गर ट्र० अर्थ शब्दः ।
* दुहन्यतेऽनेन द्रघणः । 'व्ययो द्रोः करणे' * द्रुतुल्य द्रव्यम् । 'ट्रोभव्य' (७।१।११५)॥ (५।३। ३८) । इत्यलि घनादेशः ततोऽरिहणादिपाठात् इति यः । यथा-दरग्रन्थि अजिम दारु अकल्प्य- णत्वम्, द्र' घणतीति असते वा । मान विशिष्टेष्टरुप भवति, तथा धनमपि विनियुज्यमान द्रुण--.-७७५-धनुन्य. विशिष्टेष्टमाल्याद्यपभोगफलं भवति इति द्रव्यमुच्यते ।
द्र०अस्त्रशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org