________________
प्रक्रियाकाश:
* दिश्यते स्म दिष्टम् |
दिष्टान्त-५ - ३२४- मृत्यु.
द्र० अत्ययशब्दः ।
* दिष्टस्य - कालस्य जीविताववेरन्तो दिष्टान्तः । दिष्ट्या - अ. - १५२८-सम्भह, खुशीथी, सुमी. [ समुजोषम् शि. १३०] ।
* दिशति दिष्टया । ' वृमिथिदिशिभ्यः - ' ( उणा - ६०१ ) इति ट्र्यादिराप्रत्ययः । यथा - 'दिष्ट्या पुत्रो जातः,' समुजोषमपि ।
दोक्षणीयेष्टि- स्त्री - ८२३ - सोभयाग भाटे दीक्षा આપવા ચેાગ્ય ઈષ્ટિ.
सौमिकी |
* दीक्षणीयस्य दीक्षाहस्य इष्टिदी क्षणीयेष्टिः । दीक्षा - स्त्री - ८२३ - शास्त्रमा उडेल नियमोनो संग्रह.
व्रतसंग्रह । * दीक्षणं दीक्षा ।
दीक्षित - ५ - ८१७ - सोभयज्ञ ४२नार.
सोमयाजिन् ।
* दीक्षा सञ्जाताऽस्य दीक्षितः । दिदिवि - ५ - ३९५ - भोजन.
द्व० अदनशब्दः ।
* दीव्यन्ति अनेन दीदिविः । पुंलिङ्गः । स्त्रियामपि वैजयन्ती । यदाह - 'भिस्सा स्त्री दीदिवि ण्' न षण्ढ इत्यर्थः । 'छविछवि - ' ( उणा७०६ ) इति व्यन्तो (वि + अन्तः) निपात्यते । दीदिवि - पुं- ८७ - ( 3 ) - स्वर्ग.
द्र० ऊर्ध्वलोकशब्दः ।
दीदिवि - ५ - ११९ - ( १५ ) - गुरु (डेस्पति).
द्र० आङ्गिरसशब्द: ।
दीधिति - स्त्री - १०० - प्राश, सूर्यना डि.
३४३
द्र० अंशुशब्दः ।
* दीधीयते - दीप्यतेऽस्या दीधितिः स्त्रियां क्तिः ।
दीन- ५ - ३५८ - (शे. ९४ ) - गरी. द्र० अकिञ्चनशब्दः । दीप - पु . - ६८६ - हवे.
Jain Education International
द्र० कज्जलध्वजशब्दः ।
* दीप्यते दीपः । पुक्लीचलिङ्गः । दीपक-पुं-१३४२- श्येन पक्षी, सिंयान यहि, જે બીજા પોંખીઓને પકડે છે તે.
दिर्घजि
दीपन- न. - ६४५ - डेशर.
द्र० कश्मीरजन्मन्यशब्दः । * दीपयति दीपनम् । दीप्ति - स्त्री - ९९- २५.
८० अंशुशब्दः ।
* दीप्यतेऽनया दीप्तिः, स्त्रियां क्तिः । दीप्ति - स्त्री - ५०९ - स्त्रीयोना वालावि अर પૈકી ૭મા અલ કાર.
द्र० औदार्य शब्दः ।
* कान्तिः रूपाद्यैः पु'भोगोपवृहितै मध्याङ्गच्छाया । सैव तत्रा दीप्तिः ।
दीप्ति - स्त्री - ७८० - मानो तीत्र वेग.
* बाणवेगस्य तीव्रता - सुदुःसहत्वम्, दीप्यते बाणोऽनया दीप्तिः ।
दीप्र-- ११००- ( शे. ११८) - अभि.
द्र० अग्निशब्दः ।
दीर्घ- न.- १४२८- .
आयत ।
* दृणाति स्वभाव दीर्घा'म् | 'मधाजङ्घा - ' ( उणा - ११०) इति वे निपात्यते ।
दीर्घ कोशा - स्त्री - १२०६-मेन्द्रिय, तु- विशेष, दुर्नामा, (दुः संज्ञा) 'दुर्नाम्नी' | दीर्घः कोशोऽस्या जलूकाकारत्वाद्दीर्घकोशा,
दीर्घा कुश्यतीति वा । दीर्घग्रीव - ५ - १२५५-८.
द्र० कण्टकाशनशब्दः ।
* दीर्घा ग्रीवाऽस्य दीर्घग्रीवः ।
दीर्घ जानुक - ५ - १३२८ (शे. १७४ ) - सारस पक्षी.
द्र० कुरङ्करशब्दः । दीर्घ जिद्द - ५ - १३०३ - नाग सर्प
० अहिशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org