________________
प्रक्रियाकोशः
७५३
* सर्पति इति सर्पिः क्लीबलिङ्गः " रुच्यचि " -
( उणा - ९८९) इति इस् ।
सर्व- १. - १४३३ - समस्त, घु
द्र० अखिलशब्दः ।
* सरति इति सर्वम्, “लटिखटि-" ( उणा५०५) इति वः, सर्वतीति वा । सर्व सहा - स्त्री - ९३७-पृथ्वी.
द्र० अचलाशब्दः ।
* सर्व सहते इति सर्वसहा, “सर्वात्सह - " ||५|१|१११॥ इति खः ।
सर्व केशिन् - ५ - ३२८-नट
द्र० कृशाश्विनुशब्दः |
* सर्वे केशा रूपान्तराण्यस्य सन्ति इति सत्र केशी, सर्वादेरिन् ।
सर्वपन्थिक-न- ४२१- पीपणाभूण.
द्र० ग्रन्थिकशब्दः |
* सर्वे ग्रन्थयोऽत्र इति सर्व ग्रन्थिकम् । सर्वज्ञ-पु-२५- तीर्थ ४२, अस्ति. द्र० अधीश्वरशब्दः ।
* सर्व जानाति इति सर्वज्ञः । सर्वज्ञ-५ - १९८- २४२, भाहेव.
० अट्टहासिन्शब्दः ।
* सर्व नानाति इति सर्वज्ञः ।
सर्वतसू-अ.-१५२९-योगेर, यामानु.
द्र० परितसूशब्दः ।
* सर्वासु दिक्षु इति सर्वतः, यथा - सर्वतो ग्रामम् ।
( सर्वतोभद्र ) - ५ - ९४ - योथायैवेय देव.
( सर्वतोभद्र ) - ५ - १०१५-२वस्ति. नन्द्यावर्त, (स्वस्तिक) |
( सर्वतोभद्र ) - ५ - ११३९ - सीमो द्र० अरिष्टशब्दः ।
अ. ९५
Jain Education International
( सर्वतोभद्रा ) - स्त्री - ११४३-सीवाणु वृक्ष. द्र० काश्मरीशब्दः ।
सर्वतोमुख- न. १०७० - पाणी.
द्र० अपशब्दः ।
* सर्वतोमुखमस्य इति सर्वतोमुखं सर्व दिग्गतेः । सर्वदमन-५-७०२-लरत, दुष्यन्तनोपुत्र, द्र० दौष्यन्तिशब्दः ।
* सर्वान् दमयति इति सर्वदमनः ।
सर्वमङ्गला
सर्वदर्शिन् -५-२५- तीर्थ ४२, अस्तित द्र० अधीश्ररशब्दः ।
* सर्व पश्यतीत्येवं शीः इति
।
सर्वदा - अ. - १५३१ (शे. १३७) - ९ मेघा, सर्वहा द्र० अनिशंशब्दः ।
सर्ब दुःखक्ष्य-५- ७५-मोक्ष.
द्र० अक्षरशब्दः ।
* सर्वदुःखानां क्षयोऽत्र इति सर्वदुःखक्षयः । सर्वधन्विन् - ५ - २२८ - (शे.७१) - अभदेव.
द्र० अङ्गजशब्दः ।
सर्वधुरीण - ५ - १२६१ - मधीलतनी धुरा वहन
४२नार मह
* सर्वा धुरं वहति इति सर्वधुरीण : "वामाद्यादेरीनः ” || ७|१|४||
सर्वदम-५ - ७०२ - हुभ्यन्तनो पुत्र भरत द्र० दौप्यन्तिशब्दः ।
* सर्वान् दमयति इति सर्वदमः ।
सर्वभक्षा - स्त्री - १२७५ - मरी.
द्र० अजाशब्दः ।
* सर्व कटुतिक्त प्रायमर्कपत्रादि भक्षयति इति सर्वभक्षा ।
सर्वमङ्गला - स्त्री - २०४ - पावती.
द्र० अद्विजाशब्दः ।
* सर्वाणि मङ्गलान्यस्याः इति सर्वमङ्गला ।
For Private & Personal Use Only
www.jainelibrary.org