________________
शाकम्भरी
शाकम्भरी - स्त्री-३०५- (शे. ५१ ) - पावती. ० अद्रिनाशब्दः ।
शाकशाकट - न. ९६५ - शा वाववान तर शाकशाकिन ।
* शाकस्य क्षेत्र शाकशाकट क्षेत्रे ||७|११७८ ॥ इति साधुः । शाकशा किन न. ९६५ - शा४ पाववावु तर आकशकट |
६९८
शाकटयाकि
* शाकस्य क्षेत्र वाकयानि "शाकशाकिनी क्षेत्र ७१७८ || इति साधुः ।
शाकुनिक- ५.३० परेवा करे पक्ष भागनार, शिमरी.
जीवान्तक |
* शकुनान् हन्तीति शाकुनिकः, "पक्षिमत्स्यम्गाद् ध्नति" इति इण् । शाक्तीक-५-७७१ - शक्ति ३५ शस्त्र धारण ४२नार दाक्तिः प्रहरणामस्येति शाक्तीकः "शक्तियष्टे
टीकण" || ६ |४| ६४ ||
( शाक्य ) - ५ - २३६ शास्यसिंद्ध, सातगां मुद्ध ॐ० अरु बान्धशब्दः ।
* शका अभिजनो निवासोऽस्येति शाक्यः, 'ण्डिकाय : " || ६ | ३|२१५ || इति षः । शाक्यसिंह - ५ - २३६ --शाक्ष्यसिड, सातगां युद्ध. ० अरु बान्धवशब्दः ।
Jain Education International
शका अभिजनो निवासोऽस्येति शाक्यः, "कदेयः ॥६।३।२१५ ॥ इति यः, शाक्यः सिंह ae artefसंहः, क्षोऽपि भीमका ।
शाक्व५ - १२५७-०२५००६.
द्र० भनडुदशब्दः ।
* शक्नोति बोद्धमिति शस्त्ररः “तीवर " - (उणा -- ४४४) इति वरट साधुः शक्र एवं शाक्वर: प्रज्ञादित्वादम् ।
अभिधानम्युत्पत्ति
शाखा - स्त्री - १११९ भोटी डाली. [] शिखा, लता ।
* व्यतीति शाखा "व्यतेरिच्च वा " - (उणा८५) इति खे साधुः शाखति व्याप्नोतीति वा शास्त्रा । शाखापुर-न.-९७२ - उपनगर शहर ५२. 0 उपपुरा ।
* शाखा समीपवर्ति पुरमिति शाखापुरम् यदाह"शाखा मागे स्यात्, पादपाङ्गान्तिकेऽपि च ।
शाखामृग-५-१२९२- वानर बांह
० कपिशब्दः ।
* शास्त्रास चारी मृगः शाखामृगः ।
शाखारण्ड- ५-८५७ - पोतानी पेशा जाना अभ ડી અન્ય વેદશાખાના કર્મો કરનાર. 0 अन्यशास्त्रक
* स्व वाया रण्डो विरहितः शालाण्डः, अन्ययामासु रमते बा "पञ्चमाद् :'- (उणा - १६८) इति ।
शाखिन -५ -१११४--१, जाड.
द्र
शब्दः ।
* शाखा: सन्त्यस्येति शास्त्री, शिलादित्वादिन । शङ्कर-५ - १२५७ - गह
द्र० अनडुद्दशब्दः । * शङ्करस्यायं शाङ्करः ।
शाह्निक- ५ - ९१० मणियार, शंभ-द्वीप वगेरेना ઘરેણા બનાવી વેચનાર,
[] काम्बविक |
* दाङवघटनं शिव्यमस्येति शायिकः ।
( शाटक)- ५-२-६७५- साडी.
0 गाडी, चोटी |
* आटयति कटिमिति वास्ताख्यादिः स्वार्थे
के तु शाटक, पुंक्लीबलिङ्गः । शादी स्त्री- ६७५-साडी.
For Private & Personal Use Only
www.jainelibrary.org