________________
वोटा
अभिधानन्त्पत्ति
वोटा-स्त्री-५३४-हासी.
* व्यज्यतेऽनया व्यक्तिः । द्र० कुटहारिकाशब्दः।
व्यग्र-५-३६६-व्यास, गभरायला. * पुटति अधमेन संश्लिष्यति पोटा, जपादित्वाद
विहस्त, व्याकुल । वत्वे वोटा ।
* विगतमग्रमस्य व्यग्रः विशेषेण अगति वा । घोरुखान-पु-१२४०-गुलामी गनी यो..
व्यङ्ग-y-१३५४-हे. - वैरिणः खनति बोरुखानः ।
द्र० अजिहशब्दः । वोलक - ५-१०७६-पानी लभरी.
* विशिष्टमङ्गमस्य व्यङ्गः । 0 आवर्त, तालूर ।
व्यजन-.-६८७ - ५ो, वायो. * बोलयत्यन्तर्निमज्जयति वोलकः ।
- तालवृन्त, [वीजन शि. ५८] । वोल्लाह-५-१२३९-पिस यो-योगाशश
* व्यजन्ति विक्षिपन्ति वातमनेन व्यजनम् । અને પૂછડા વાળો ઘોડો.
व्यञ्जक-५-२८२-हाय कोरे थी एयना भाव * व्याम्नि उल्लङ्घते वोल्लाहः ।
नववते. वोहित्थ-.-८७६ - ६y.
0 अभिनय । द्र० पोतशब्दः ।
* व्यनक्ति भावान व्यञ्जकः । . * “पथयूथ'-।। (उणा-२३१) । इति निपात- | व्यञ्जन--.-३९७--धी, शा४, ६, डी कोरे. नाद बोहित्यम् , बहिस्तिष्ठतीति वा पृषोदरादित्वात् ।
* व्यव्यते रसविशेषा अन व्यञ्जनम् । वौषट्-अ...१५३८-देवेने पनि आपामा १५. | व्य जन--.-५८३-(शे.१२२) बाटी-भ9. शश.
द्र० आस्थलोमनशब्दः । ॥ श्रोषट् , वपटू, स्वाहा, स्वधा । व्यतिहार-पु-८७०-मय पहले ४२वी. * वाति वौषट् ।
द्र० निमयशब्दः । व्यंसक-पु-३७७-४२१, धूत.
* व्यत्ययेन हरणं व्यतिहारः । द्र० कुहकशब्दः ।
'व्यडम्बक'-.-११५०-मेर. * व्यसयतिच्छल यति व्यंसकः, विगतावमौ यस्य
द्र० एरण्डशब्दः । व्यंसः, तत्तल्यो वा ।
'व्यडम्बन'--.११५०-मेर 1. व्यक्त-५-३२-म. भापी२ ना योथा य२.
द्र० एरण्डशब्दः । व्यक्त-y-३४२-विहान, परित.
व्यत्यय-धु-१५०२-विपरीत, BY द्र० अभिरूपशब्दः ।
द्र० विपर्ययशब्दः। * व्यनक्त्यर्थ व्यक्तः ।
* व्यत्ययनं व्यत्ययः । व्यक्त-.-१४६७-२५ट.
व्यत्यास-पु-१५०२-विपरीत, . द्र० उल्वणशब्दः ।
द्र० विपर्ययशब्दः । * व्यज्यते व्यक्तम् ।
* व्यतिक्रम्यासन व्यत्यासः । व्यक्ति-५-१५१५-विशे५, भिन्न भिन्न २१३५. | व्यथक-पु:-५०१--पीउना२... विशेष, पृथगामिका ।
मर्मस्पृश् , अरुन्तुट ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org