________________
नो भाग.
प्रक्रियाकोशः
पाननायवाडव-पु-११००-१४ान.
वाणी-स्त्री-२४१-वासी, वयन. द्र० अन्ध्यग्निशब्दः।
द्र० गीर्वाणीशब्दः । * वडवाया अपत्यं वाडवः “वाडवयो बृप"
* वण्यते वाणिः "कमिवमि"-(उणा-६१८) ॥६।१।८५! इत्यत्र नियमादेयण न भवति ।
इतिणिः, या वाणी । गाडमाग्नि-५-१७-(प.)-पवानस.
वात---६२-अनुवायुवायते तीथ ४२ ।। ३४ वाडवेय--१२५७-0115.
પપૈકી ૨૮ મે અતિશય. द्र० अनडुशब्दः ।
* वातः सुग्वत्वादनुकूलो भवतीति त्रयोदशः । ५ वडवाया वृषो वाडवयः “वाडवयो पे"
वातकिन्-.-४६०-वायुनारोग वाणी. ॥६।११८५।। इत्येयम् ।
। वातरोगिन् । वाडव्य--१४१९--'यामशाना समृद.
* वातोऽस्याऽस्ति वातकी, “वातातीसार"* वाडयानां समूहो वाडव्यम् . "ब्राह्मणमाणवधा.
॥७।८।६१॥ इति इन् क चान्तः । डवाद्यः ॥६॥२॥ ६॥ इति यः ।
वातकुम्भ-पु-१२२७- हाथी भस्यसनी नाये वाणि-श्री-९१३-वायु 0 न्यूति, (वान) ।
* वातपूर्णः कुम्भ इव वातकुम्भः । * वानं वाणिः स्त्रीलिङ्गः, “कमिवमि"-(उणा६१८) इति णिः ।
वातपोथ---११३६-१२.
द्र० किंशुकशब्दः । वाणिज-५-८६७-वेपारी. द आपणिकशब्दः ।
वातप्रमो-पु-१२९५-18 प्रा२ना का vy * वणिगेव वाणिजः, प्रज्ञादित्वादण् ।
0वातमृग । वाणिज्य--1.-८६४-देपा२-मावि नवाज
* वातं प्रमिमीत वाताभिमुखधावनाद वातप्रमी: પ્રકાર પપૈકી એક.
"वातात् प्रमः कित्” (उणा--७१३) इति ई: । * वणिक्कम वाणिज्यम् ।
वातमृग-धु-१२९५- ५२ना वेग ६२९२. वाणिज्य-न.-८६७-वेपा२.
0 वातप्रमी। 0 सत्यानृत, वणिज्या ।
___* वाताभिमुखो मृगो वातमृगः । * वणिजः कर्म वाणिज्यं राजादित्वाद् ट्यण ।
| वातरोगिन्-४-४६०-वायुरेगी. वाणिनी-स्त्री-५१५-९शियार पने मन स्त्री.
वातकिन् । ____ * वणत्यवश्यं वाणिनी ।।
वातापिद्रिप-y--१२२-अगस्त्य पि. वाणी-स्त्री-, ९-देव-मनुष्य तिय यनी भाषामा પરિણમતી જન સુધી વતી અર્ધમાગધી ભાષા.
द्र० अगस्तिशब्दः । તીર્થકરને ૩૪ પછી છઠો અતિશય.
* वातापिं द्वष्टि वातापिद्विट् । * वाणी भापा अर्द्धमागधी नरतिय कमुरलोक - | वातायन-.--.-१०१२-1, गवाक्ष. भाषया स'वदति तद् भाषाभावेन परिणमतीत्येवं शीला,
गवाक्ष, जालक । योजनमकं गच्छति व्याप्नातीयवंशीला योजनगामिनी * वातस्य अयन मार्गोऽस्मिन् वातायन: पुकली. चति द्वितीयः ।
बलिङ्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org