________________
मौलि
५७४
अभिधानव्युत्पत्ति 0 धम्मिल, [जूटक शे. 116] ।
* म्लेच्छति स्म म्लिष्टम् "क्षुब्धविरिब्ध-" मौलि-स्त्री-९३८-(शे. १५८)--पृथ्वी.
॥४।४७०।। इति साधुः । द्र० अचलाशब्दः ।
म्लेच्छ-.--१०४०-तांमु. मौहत्त-५-४८२-(शि. ३६)-योतिषी.
द्र० उदुम्बरशब्दः । द्र० ईक्षणिकशब्दः ।
* म्लेच्छभेदेन आख्याऽस्य म्लेच्छम् । मौहत्तिक-यु-४८२--ज्योतिपा.
(म्लेच्छ)--९३४-३५ गति. ट्र० ईक्षणिकशब्दः ।
___ म्लेच्छन्त्यव्यक्तं वदन्ति मलेच्छाः । * मुहूर्त वत्यधीत वा मौतिकः, न्यायादि
म्लेच्छकन्द---११८६-सस. पाठादिकम् ।
द्र० अरिष्टशब्दः । म्रक्षण- न.-४१६--त.
* म्लेच्छानां प्रियः कन्दो म्लेच्छकन्दः । - तैल, स्नेह, अभ्यञ्जन ।
म्लेच्छमण्डल--५५२-नाट कोरे लेना * म्रक्ष्यतेऽनेन म्रक्षणम् ।
देश. म्लान-1.--१४३५-भलिन, मे.
प्रत्यन्त । द्र० कच्चरशब्दः ।
लेच्छानां मण्डलो देशो म्लेच्छमंडलः । * स्टायनि स्म म्लानम "व्य-जनान्तस्थातो- | म्लेच्छमख-.--१०३९-तांमु. ऽग्ल्याभ्यः" ।।१२।७१॥ इति तस्य मत्वम् ।
द्र० उदुम्बरशब्दः । म्लिष्ट-.-२६६--२५२५५८ क्यन.
* म्लेच्छदेशे मुखमुत्पत्तिरस्य म्लेच्छमुखम् । [] अस्फुट, (अस्पष्ट)।
यकृत्-..-६०४-९यना (म! मामा हेन । यक्षकदम-५-६३९.-४५२-२२-२२२ -४२तूरीअणे मांसना १४..--अग
કંકોલ એ પાંચ સુગ ધી પદાર્થોને મિશ્રિત લેપ. कालवण्ड, कालखञ्ज, कालेय, कालक । । *यक्षप्रियः कर्दमा यक्षकदमः, धन्वन्तरिस्तु
*इज्यतेऽनेन यकृत् क्लीबलिङ्गः “यजेः क च" कुङ्कुमागुरुकस्तूरीकपूर चन्दनं तथा । महासुगन्ध(उणा-८९२) इति ऋत् प्रत्ययः, यमं करोतीति वा । मित्युक्तं नामतो यक्षकदमः ॥१॥ यक्ष-५-९१-ये व्यंतर देव
यक्षधूप-५-६४७-२२. यक्ष ---१८९-सुमेर हेव.
द्र० अग्निवल्लभशब्दः । द्र० इच्छावसुशब्दः ।
यक्ष धूपयति यक्षधूपः । * किन्नरादिस्वाम्येऽपि यक्षजातित्वाद् यक्षः । यक्षनायक--४१-श्री अभिनन वाभिना यक्ष-पु-१९४-यक्ष.
શાસનદેવ. []पुण्यजन, राजन् , गुह्यक, वटवासिन् ।
(यक्षेश) । *इज्यत इति यक्षः "मावावद्यमि-" (उणा
*यक्षाणां नायको यक्षनायकः । ५६४) इति सः, यक्ष्यत--इति वा ।
प्र--१२--श्री श्रेयांसनाथल. ना शासनदेव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org