________________
अन्ये
नैरुक्ताः
卐 परिशिष्ट २ ॥
जयतु वीतरागः म्योपज्ञाभिधानचिन्तामणिनाममालाटीकायां आचार्यश्रीहेमचन्द्रसूरिभिः प्रमाणरूपेण प्रोद्धृतानि ग्रन्थकर्तृणां नामानि ॥ धन्वन्तरिः
मुनिः अमरः नन्दी
याज्ञवल्क्या अलंकारकृतः नारदः
याज्ञिकाः उत्पल
लिङ्गानुशासनकृतः एके पदार्थविदः
लौकिकाः काव्य पालकाप्यः
वाग्भटः कामन्दकिः पौराणिका
वाचस्पतिः कालिदासः प्राच्याः
वासुकि कौटिल्यः बुद्धिसागरः
विश्वदत्तः कौशिकः बौद्धाः
वैजयन्तीकारः श्रीस्वामी भट्टतोतः
वैद्याः गौडः भट्टिः
व्याडिः चाणक्यः भरतः
शाब्दिकाः चान्द्राः भागुरिः
शाश्वतः दन्तिल भाष्यकार:
श्रीहर्षः दुर्गः भोजः
श्रुतिज्ञाः द्रमिलाः मनुः
सभ्या: धनपाल: माघः
स्मार्ताः हलायुधः
हृद्याः ।
स्वकृतग्रन्धानां नामानि ।। तर्कः त्रिषष्टिशलाकापुरुषचरितम
प्रमाणमीमांसा व्याशयमहाकाव्यम्
योगशालम् धातुपारायणम्
लिङ्गानुशासनम्
निधण्टुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org