________________
मांस
।
प्रक्रियाकोशः
* मह्यते पूज्यते महियो ‘माविभ्यां टित्" ॥ (उणा-५४७) ॥ इतीपः । मही-स्त्री-९३६-वी.
द्र० अचलाशब्दः ।
* महते मही गौरादित्वाद डीः । महीक्षित-पु-६९०-२०१.
ट्रक नृपशब्दः ।
* महीं आयत्यधिवशति महीक्षित । (महीधर)---२१७--वि.
द्र० अच्युतशब्दः । (महीधर)---१०२७- ५५ त.
द्र. अचलशब्दः (महीध्र)- १०२७ ५वत.
द्र० अचलदान्दः । महीप्रावार-धु-१०७४-(शे. ११७)-भाव દિપો રહેલા છે એ સમુદ્ર.
द्र० अकूपारशब्दः । (महीरूह)-धु-१११४-१.३.
द्र० अहि पशब्दः । 'महीलता'-स्त्री-१२०३-मसिया.
द्र. किञ्चुलकशब्दः । महेच्छ-.-३६७-१२, महात्मा.
द्र० उदात्तशब्दः । ___* महती इच्छा अस्य महेच्छः । महेन्द्राणी-स्त्री-१७५-(शे. ३४-न्द्राणी.
द्र० इन्द्राणीशब्दः । 'महेरणा'-स्त्री-११५२-१३.
द्र० गजप्रियाशब्दः । 'महेरुणा'-स्त्री-११५२-२३.
द्र० गजप्रियाशब्दः । महेला-स्त्री-५०४-(शि. ३९)-स्त्री.
द्र. अबलाशब्दः ।। महेश्वर- यु-१९८-२४२.
ट्र० अहहासिनशब्दः।
* महांश्चासो ईश्वरश्च महेश्वरः । महेश्वरी-स्त्री-१०४८- तनु पित्तल.
ब्राह्मी, राज्ञी, कपिला, ब्रह्मरीति । * महती चासाविश्वरी च महेश्वरी । महोक्ष-धु-१२५८-भोट! मह.
। उक्षतर ।
* महांश्वासात्रुक्षा च महोक्षः “जातमहवृद्ध-" ||७/१९५॥ इत्यत्समासान्तः । महोत्पल-.-११६१-४भत.
द्र० अरविन्दशब्दः ।।
* महच्च तदुत्पलं च महोत्पलम् । महोत्सव-पु-२२८-(शे. ७८ )-भव.
द्र० अङ्गजशब्दः । महोदय-धु-७५-मोक्ष.
द्र० अक्षरशब्दः ।
* महान् ज्ञानस्योदयोऽत्रोति महोदयः । महोदय-५-८३३- साथ मिश्राय रेल मध.
0 मधुपर्क ।
* महानुदयोऽस्मात् महोदयः । महोदय-स्त्री--.-९७३-न्य , नो.
3 कन्यकुब्ज, कन्याकुब्ज, गाधिपुर, कौश, कुशस्थल ।
* महान् उदयोऽस्य महोदयम्, स्त्रीक्लीबलिङ्गः। महोरग--पु.-९१ ---13 व्यन्त२ पैकी सातमा यन्तरव. महौषध-त.-४२८-सू..
शुण्ठी, (शुण्ठि) विश्वा, नागर, विश्वभेषज । * महच्च तदोषधं च महौषधम । महौषध-t.- ११८६-ससा.
द्र० अरिष्टशब्दः ।
* महौषधम् रोगजित्त्वात् । मांस-घु- ६१९-शरीरनी सात धातु पैत्री धातु. मांस-६२२-मांस.
द. आमिषशब्दः ।
* मान्यतेऽनेन मांस, पुंक्लीवलिङ्गः"मावावद्य-". (उणा-५४६) इति सः, मांस भक्षयिताऽमुत्र इति नैरुतमाः यद् मनुः "मां स भक्षयिताऽमुत्र यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org