________________
प्रक्रियाकोशः
५२९
ब्रकुस
भ्रमर-१२१:-लभरी.
द्र. अलिशब्दः ।
* भ्राम्यति पुष्पेषु भ्रमर : "ऋच्छिचटि-" (उणा-३९७) ॥ इत्यरः, भ्रमन् रौति वा पृषोदरादित्वात् । भ्रमरक-५-५६९-साट २ नसता वाण.
- कुरुल, भ्रमरालक ।
* भ्रमरप्रतिकृतिभ्रमरकः । पुंक्लीबलिङ्गः । भ्रमरालक-५-५६९-साट ५२ 11 सटता पाण.
O भ्रमरक, कुरुल ।
* भ्रमराकृतिरलको भ्रमरालकः । भ्रमासक्त-:-९१६-तवार वगेरे शस्त्र सना२, સરાણિયે.
- शाणाजीव, शस्त्रमार्ज, अमिधावक ।
* भ्रमयन्त्रे आसक्तो भ्रमासक्तः । भ्रमि-पु-१५१९-4अरे लभ', २७
चक्रावर्त, भ्रम, भ्रान्ति, घूर्णि, घूर्णन । * "तृभ्रमि-" (उणा-६११) इतीप्रत्यये भ्रमिः। भ्रष्ट--१४९१-५४ी गये.
द्र० गलितशब्दः ।
* भ्रंशते स्म भ्रष्टम् । (भ्रष्टबाण)-धु-७७२-निशान यू.
0 अपराद्धेषु । भ्रातुर्जाया-श्री-५१४-भाली.
1 प्रजावती, (भ्रातृजाया) ।
* भ्रातुर्जायेत्यत्र "ऋतां विद्या." ॥३॥२॥३७॥ इति समासे षष्ठ्यलुप् । “ट्रक्ष्यसि भ्रातृजायाम्" ।। इत्यादौ तु सप्तमीसमासः । भ्रातृ--५५०-सगा भाई.
] सहोदर, समानोदर्य, सोदर्य, सगर्भ सहज, सोदर , [सगर्भ-शि.४४] ।
* भ्राजतेऽनेन भ्राता "मानिभ्राजेलक् च-" ॥(उणा-८५९)।। इति तृः ।। भ्रातृ-पु-५६१-मा-मईन मन्ने.
* भ्राता च भगिनी च भ्रातरौ ।
(भ्रातृजाया)-श्री-५१४-मामी.
[] प्रजावती, भ्रातुर्जाया । भ्रातृव्य-५'-५४३-भत्रीब्ने.
0 भ्रात्रीय ।
* भ्रातुरपत्यं भ्रात्रीयः "ईयः स्वसुश्च" ॥६।१। ८९।। इति यः । भ्रात्रीय-५-५४३- मत्रीने.
10 भ्रातृव्य ।
* "भ्रातुर्यः" ॥६।१८।। इति व्ये भ्रातृव्यः । भ्रान्ति-धु-१३७४ -विपरीत ज्ञान, (श्रम).
-मिथ्यामति. भ्रम ।
* भ्रमण भ्रांतिः अतस्मिंस्तादिति ज्ञानम् । भ्रान्ति-धु-१५१९-4312 लम.
0 चक्रावर्त, भ्रम, भ्रमि, धूर्णि, घूर्णन ।
* क्तौ भ्रान्तिः । (भ्रामर)-.-१२१४-मधनी जति भ्रामरी-स्त्री-२०५-(शे.४८)-पाती.
द्र० अद्रिजाशब्दः । भ्राष्ट्र-धु-१०२०-या पोरे शेवानी 0.
- अम्बरीष ।
* भूज्यतेऽस्मिन् भ्राष्ट्रः, 'जिमसभ्रस्जि-" ।। (उणा-४४७) ।। इति त्रट् वृद्धिश्च । (कुस-५-३२९-स्त्री ३५ पा२९१ ४२ ॥२ नट.
] भ्रकुस, भृकुस भ्रकुस । भृकुटि-५-५७९--5ोधया व लभर थाय त.
। भ्रकुटि, भृकुटि, भ्रकुटि । भ्र-स्त्री-५७९-भ्रमर, मा.
* अक्ष्णोरुपरि रोमराजिस्तन्नाम, भ्राम्यति भ्रः, स्रोलिङ्गः "भ्रमिगमि-" ।।(उणा-८४३)॥ इति डूः । भ्रस-.-३२९- नटस्त्री ३५ धारण ४२नार.
भृकुस, भ्रकुस, भ्रुकुस ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org