________________
राजा लुठति पादाने जिह्वाग्र च सरस्वती । शश्वत् स शेयसे श्रीमान्, हेमसूरिनवः शिवः ॥३॥ प्राणित्राणे व्यसनिनां शान्तिसुव्रतनेमिनाम् । हेमाचार्योऽत्र चातुर्य तुर्यः किंनु स दुर्युगे ॥४॥
कुमारपालप्रबोधप्रबंध ११ किं स्तुमः शब्दपाथोघेहेमचन्द्रयतेर्मतिम् ।
एकेनापि हि येनेदृक् कृतं शब्दानुशासनम् ॥ १२ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरे
रनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि ____ या क्षोणिभतुर्व्यथितप्रबोधम् ।।
श्री सोमप्रभ सूरि १३ सम्प्रति राजप्रतिबोधकारका हेमचन्द्रतः केन्ये ? ।
मदनरेखाआख्यायिका-श्री जिनभद्रसूरि १४ तुलीयतवणिज्जकंतीसयवत्तसवत्तनयणरमणिज्जा ।
पल्लवियलोयलोयणहरिसप्पसरा सरीरसिरी ।।१।। आबालत्तण विहु चारित्तं जणियजणचमक्कारं । बावीसपरिसहसहणदुद्धरं तिव्वतवपवर ॥२॥ मुणियविसमत्थसत्था निम्मियवायरणपमुहगंथगणा। परवाइपराजयजायकित्तीमई जयपसिद्धा ॥३॥ धम्मपडिवत्तिजणणं अतुच्छमिच्छत्तमुच्छिआणं पि । महुखीरपमुहमहुरत्तनिम्मियं धम्मवागरणं ॥४॥ इच्चाइगुणोहं हेमसूरिणो पेच्छिऊण छेयजणो । सहहइ अदिढे विहु तित्थकरगणहरपमुहे ।।५।।
कुमारपालप्रतिधोध श्रीसोमभप्रसूरि ૧૫. હેમસૂરિવદને વસી હુવા વચનની સિદ્ધિ, ગ્રંથ ત્રિકોટિ તિણે કીઓ, ઈસી ન કેહની બુદ્ધિ.
શ્રીહીરવિજ્યસૂરિને રાસ-વિષભદાસ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org