________________
प्रक्रियाकोशः
* परितो यात्रायां भवः स्वारोहत्वात् पारिया.
त्रकः ।
पारियानिक - ५ - ७५२ - मुसाइरीने. २५.
अध्वरथ ।
* परियानं प्रयोजनमस्य पारियानिकः । पारिरक्षक - ५ - ८१० – संन्यास आश्रम, द्र० कम्म न्दिन्शब्दः । * परिरक्षा प्रयोजनमस्य पारिरक्षकः । पारिशोल-पुं - ३७८ - (२.९६) - भावपूडा, पुडझो. पिष्टक, पूप, अपूप । ( पारिषद) - ५ - २०१ - श ४२नोगल प्रमथ, पार्षद, गण ।
* यद् व्याडि:- 'गणास्तु प्रमथाः पारिषदाः कूष्माण्डकादयः' ।
पारिषद्य - ५ - ४८०- (शि. ३५) - सलाम. सभ्य, पार्षद्य, सदस्य, सभास्तार, सभासत्
सामाजिक |
पारिहार्य' -५ -- ६६३-४, वलय, गडी. द्र० आवापशब्दः ।
* परिहारे भवः पारिहार्यः, 'परिमुखादे'|६|३|१३६|| इति त्र्यः, पाविद् हियते वा परिहार्य एव वा प्रज्ञादित्वादणू, परिहार्यमित्यन्ये । 9777-221-8038-241171.
-२
द्र० कंसशब्दः ।
* पारयति पारी ।
पारीन्द्र -५ - १३०५-०२.
0 चक्रमण्डलिन्, अजगर, वाहस, शत्रु । * पारिणि इन्द्रः पारीन्द्रः ।
पारीन्द्र -५ - १२८४ (शि. ११४) सिंह. द्र० इभारिशब्दः ।
पार्थ - ५ - ७०८ - अनुन द्र० अजु' नशब्दः ।
* पृथायाः कुन्त्या अयं पार्थः ।
aferer-y-00-21.
द्र० नृपशब्दः ।
Jain Education International
४३९
पाव क
-
* पृथिव्या ईशः पार्थिवः, 'पृथिवीसव' भूमे'|६|४|१५६ || इत्यण् । (पार्वतिक) - न. १४१८-५वतोनो सम्
* (पर्वतानां समूहः पार्वतिकम् ) । पार्वती - स्त्री - २०३ - पावती.
द्र० अद्रिजाशब्दः । * पर्वतस्याऽपत्यं पार्वती ।
पार्वती - स्त्री - १०५५३टाडी, सौराष्ट देशनी भाटी. द्र० आढकीशब्दः ।
* पर्वते मना पार्वती ।
(पाव' तीनन्दन) - २०८ अति डेय
द्र० उमासुतशब्दः ।
पाव - ५-२८ २उभांतीर्थ १२ पार्श्वनाथ भगवान. * स्पृशति ज्ञानेन सर्वभावानिति पार्श्वः, तथा गर्थस्थे जनन्या निशिशयनीयस्थयाऽन्धकारे सर्पोदृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तात् पार्श्व: पार्थोऽस्य वैयावृत्यकरो यक्षस्तस्य नाथः पार्श्वनाथः, 'भीमो भीमसेनः' इति न्यायाद् वा पार्श्वः । पाश्र्व'-५४३ श्रीनाथमना शासनदेव.
* श्री पार्श्वजिनस्य सदा पादौ स्पृशति पार्श्वः, सदा तत्वावर्तित्वाद्वा ।
पार्श्व-पुंन.- ५८७- अंजनी नीयेनो लाग पड * कक्षयोरधस्तात् पशूनां समूहः पार्श्व पुंक्लीचलिङ्गः 'पर्धा इवणू' - १६।२।२० ॥ पार्श्व - न. १४२०- खाडीनो समूह.
'आ त्वात्
* पशूनां समूहः पार्श्वम् । 'पर्धा इव |५|२|२०|| शौकमायूरादयः शब्दाः त्वादिः समूहः' इति क्लीबलिङ्गः । पार्श्व - न . - १४५० निउट, पासे. द्र० अन्तिकशब्दः ।
* स्पृश्यते पार्श्वम् । 'स्पृशेः श्वः पार् च' ( उणा - ५२३) ॥ इति साधुः ।
पाश्र्व'क-५-४७५-सांय सेनार, हलाली उरना२. [] सन्धिजीवक |
For Private & Personal Use Only
www.jainelibrary.org