________________
पव
पव-५-१५२१-धान्य कोरेनां शत अटी રાખવાં તે.
- निष्णाव, पवन ।
* पूयते अलि पवः, धान्यादेनिबुसीकरणम् । पवन-.-१०१७-सूप
। प्रस्फोटन ।
* पूयते पवनं तुषादिशोधनम् । पवन-'-११०६-वायु, पवन.
द्र० अनिलशब्दः ।
** पवते पवनः । पवन--.--१५२१-धान्याहिनां त ली રાખવાં તે.
पव, निष्पाव । * पूयते पवनम्, धान्यादेनिंबु सीकरणम् । पवनवाहन-पु-११००-(शे. १७i) अनि.
द्र० अग्निशब्दः । पवनाशन-पु-१३०२-सप, नाग.
द्र० अहिशब्दः ।
* पवनमश्नाति पवनाशनः । पवनी-भी-१०१६-(दि. ८५) साव२४ी.
0 शोधनी, संमार्जनी, बहुकरी, वधनी, समूहनी । पवमान-धु-११०६-वायु, ५वन.
द्र० अनिलशब्दः ।
* पवते पवमानः । पवि-पु-१८०–न्द्रिनु .
ट्र० अशनिशब्दः ।
* पुनाति पविः, पुसि, हीरकस्य पवित्रत्वाम्नानात् । पवि-पु-११००-(शे. १९८) अनि.
द्र० अग्निशब्दः ।। पवित्र--.-११९२-६', सल.
0दर्भ, कुश, कुथ, बहिष् ।
* पूयतेऽनेन पवित्रम् । 'ऋषिनाम्नो करणे ।' ।५।२।८६॥ इतीत्रः। पवित्र-पुन.-१४३५-पवित्र, शुद.
अभिधानव्युत्पतिपावन, पूत, पुण्य, मध्य । * पूयतेऽनेन पवित्र, पुक्लीबलिङ्गः, वाच्यलिङ्ग इत्यन्ये। पवित्र--.-८४५-(शि. ७3) नो, यसपात.
0 उपवीत, यज्ञसूत्र, [ब्रह्मसूत्र शे. ७३ । पवित्र-न.-१०४०-(शे. १६०) तमु
उदुम्बरशब्दः । पवित्र-न.-१२७२-(शे. ११७) आयर्नु छा५).
] गोविय, गोमय, भूमिलेपन । पशु-पु-१२१३-५४.
0 तिर्यञ्च्, चरि ।
* 'स्पशिः सौत्रस्तालव्यान्तः, स्पशति-बाधत पशुः, 'स्पशिभ्रस्जे: स्लुक च'- उणा ७३१) ॥ इत्युः । पशु-धु-१२७५-१४री.
द्र. अजशब्दः ।
* स्पशति पशुः । पशुक्रिया-स्त्री-५३७-- 013131, भैथुन.
द्र० कोमकेलिशब्दः ।
* पशूनां क्रिया-चेष्टा पशुक्रिया, पशुधर्मोऽपि । पशुधर्म-पु-५३६-शि ४४) भैथुन, अभी 31,.
द्र० कामकेलिशब्दः । (पशुनाथ)--१९९-२४२.
द्र० अहासिन्शब्दः । पशुपति-पु-१९९-२४२.
द्र० अहासिन्शब्दः ।
* पशनां पतिः पशुपतिः, सुरनरतिरश्चां पशुत्वेनोक्तत्वात, 'आब्रह्मान्तं लोकाः पशवः' इति स्मृतेः । पशुरज्जु-स्त्री-१२७४-मे हो रा पशु चाय ते.
1 दामनी ।
* पशनां बन्धनाय रज्जुः पशुरज्जुः । पश्चात्ताप-पु-१३७८- पश्यात्ताप, परतावा.
ट्र अनुकूलताशब्दः ।
* पश्चात् तपनं पश्चात्तापः । पश्चिम-न.-१४५९-छा, ५७.
द्र० अन्तशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org