________________
पर्ष मूल
पर्व' मूल - न . - १४८ - यश पूनम डे थौदृश अभासनो વચલા ભાગ.
* पर्वणो मूलं पर्व मूलम्, भूतेष्टापञ्चदश्योरन्तरम् । भूतेष्टा- चतुर्दशी ।
पर्व योनि - ५ - १२०० - गडमाथा उत्पन्न थनार प्रक्षु माहि
* पर्व योनिरेषां पर्वयोनयः इक्ष्वाद्याः, आदिशब्दाद् तृणव शाद्याः ।
पत्र 'रि-५ - १०५ (शे. १३) चंद्र.
० अहिग्जशब्दः ।
पर्व सन्धि-५ - १४९- पूनम (समास) ने पडवानी વચ્ચેના સ`ધિકાળ.
फर्शन् । पशु-५-७८६-५२शु, उडाडो.
द्र० कुठारशब्दः ।
* पृणाति पर्शुः, 'प्रः शुः - ( उणा - ८२५) ।। इति शुः ।
पशुका - स्त्री - ६२७-५मानी यांसणी.
[D] वक्रि ।
पूयते मांसादिना पशु', 'प्रः ( उणा - ८२५) ॥ इति शुः के पशु का । पशु पाणि - ५ - २०७ - गणेश
द्र० आखुगशब्दः ।
* पशुः पाणावस्य पर्शुपाणिः, यौगिकत्वात्
शुः'
परशुधर इत्यादयः ।
पशुराम - ५ - ८४८ - (शि. ७४ ) परशुराम.
द्र० जामदग्न्यशब्दः ।
पश्वध-५-७८६--५२शु, लाडो.
द्र० कुठारशब्दः ।
* पशुकाभिन धीयते पश्वधः; स्थादित्वात् कः । पद - स्त्री - ४८१-सला.
द्र० आस्थाशब्दः | * पृणन्त्येनां (उणा - ८९७) ॥ पल-पु.न.-६२३-मांस. द्र• आमिषशब्दः ।
Jain Education International
४२८
पषद्, स्त्रीलिङ्गः, 'प्रःसद्'
* पलति देह पलम्, पुंनपुंसकः ।
पल-पुन. - ८८४ - यार उष (वन) प्रभाणु. * पलति पलम् पुंक्लीबलिङ्गः । पल-पुन.-११८२-अनान रहित छोड, पराण,
३३५.
पलाल ।
* पलति पलः । पुंक्लीचलिङ्गः । पलगण्ड- ५ - ९२२ - अडियो, बीपनार
अभिधानव्युत्पत्ति
[] लेप्यकृत् [ लपक शि. ८१] ।
* पलेन मांसेनेव मृदादिना गण्डति संहन्ति पलगण्ड: ।
पलङ्कष - ५- ११४२- गूगजनुं जाउ.
द्र० गुग्गुलुशब्दः ।
* पलं मांस कपति पलङ्कपः प्रपोदरादित्वात् मोऽन्तः ।
पलङ्कष - ५- १२८५- (शे. १८४) सिंह.
द्र० इभारिशब्दः । पलङ्कषा- स्त्री-६८५-वाण. द्र० कृमिजाशब्दः ।
* पलं कषति पलङ्कषा, 'बहुलम् ||५|१|२|| इत्यत्रापि ख ।
पलङ्कषा - स्त्री - ११५६ - गो.
द्र० गोक्षुरशब्दः ।
पलप्रिय - ५- १८८ - (शे. 3७) राक्षस.
द्र० असृक्पशब्दः । पलल - 1. - ६२२-मांस. द्र० आमिषशब्दः ।
पलत्यनेन पललम् । 'मृदिकन्दि'- ( उणा - ४६५)
इत्ययः ।
पललज्वर-५-४६२- ( शे. १०६) पित्त.
पित्त, मायु, [पलाग्नि, अग्निरेचक शे. १०६ ] ।
पलशत- 1. -८८५-१०० पल वन.
0 तुला । * पलानां शत पलशतम् ।
पलानि - ५ ४६२ - (शे. १०६) पित्त. पित्त, मायु शे. १०६] ।
For Private & Personal Use Only
[ अग्निरेचक, पललज्वर
www.jainelibrary.org