________________
प्रक्रियाकोशः
पट्ट- 1. - १०४१- (शे. ११० ) - सीसु.
द्र० गण्डूपद्भवशब्दः ।
पट्टन -- १. - ९७२ - (शि.८५ ) - नगर. द्र० अधिष्ठानशब्दः ।
पट्टिस - ५ - ७८७ - शस्त्र प्रार
द्र० चक्रशब्दः ।
* पटति आरातीन् पट्टिसः, 'पटिविभ्याम्- ' ( उणा - ५७९ ) इति टिसः अयं तालय इत्यन्ये ।
( पट्टिश) - ५ - ७८७-शस्त्र
२
द्र० चक्रशब्दः ।
पण - ५ - ३६२ - पगार, भूल्य, मनूरी,
६० कर्मण्याशब्दः |
* पण्यते - आभाष्यते पणः । 'पणमनिः' ||३| ३२|| इत्यलू |
पण - ५ - ४८६ - भुगार.
द्र० अक्षवतीशब्दः ।
* पण्यते पणो बन्धकः ।
पणव - ५- २९४ (शे- ८४) दोन, वाद्यविशेष. किङ्कण ।
पणाङ्गना- स्त्री-५३२ - गणिा, वेश्या. द्र० गणिकाशब्दः ।
* पण्येन पणेन अङ्गना पणाङ्गना । पणास्थिक- ५ - १२०६ - डी. द्र० कपर्दशब्दः ।
* पणाय - व्यवहाराय अस्थि अस्य पणास्थिक. । पणितव्य-न. - ८७१- जरीहवा योग्य.
[ विक्रेय, पण्य | * पण्यते पणितव्यम् ।
पण्ड-५ -५६२ - नपुंस3.
द्र० क्लीत्रशब्दः ।
* पण्डते गच्छति उभयव्यञ्जनतां पण्डः । पनायति स्त्रीपुंसाविति वा 'पञ्चमाडु:' ( उणा - १६८ ) ॥ पण्डुरपि ।
Jain Education International
४११
पतङ्ग
पण्डा - स्त्री--३१०-तत्त्वने अनुसरनारी शुद्धि. * तत्त्वानुगामिनी मतिः, पण्यते - स्तूयते पण्डा, 'पञ्चमाडु : ' ( उणा - १६८) इति ङः । पण्डित - ५ - ३४१ - विद्वान.
द्र० अभिरूपशब्दः |
* पण्डते जानाति इति पण्डितः, पण्डा बुद्धिः सञ्जाता अस्य इति वा तारकादित्वादितः । पण्डु-५-५६२ - (शि. ४५ ) - नपुंसउ. द्र० क्लीवशब्दः ।
पण्य- न.-८७१ परीहवा योग्य. [] पणितव्य, विक्रेय |
* पण्यते पण्यम्, 'वर्योपसर्या ' |५|१|३२|| इति साधुः । quratथिका स्त्री- ९८८ - (शि. ८५) - अन्न२.
८० वणिग्मार्ग शब्द |
पण्यवीथी - स्त्री- ९८८ - (शि. (५) - अन्न२. द्र० वणिग्मार्गशब्दः ।
पण्यशाला - स्त्री - १००२ - डाट, दुन. द्र० अनुशब्दः ।
* पण्यस्य शाला पण्यशाला |
पण्याङ्गना - स्त्री - ५३२ - गणिन, वेश्या.
द्र० गणिकाशब्दः
* पण्येन अङ्गना पण्याङ्गना 1 पण्याजीव- ५ - ८६७ - वेपारी. ० आपणिकशब्दः ।
आपणायतीत्यापणिकः, 'आकः पणिपनि-'
(उणा - ३९) इति इक; आपणः प्रयोजनमस्येति वा, प्रापणिकोऽपि ।
पनग-५-१३१६ - पक्षी.
• अगौकशब्दः ।
* पतति अनेन पतः पक्षः, स्थादित्वात् कः, पतैगच्छति पतगः 1
पतङ्ग-५ - ९५-सूर्य".
द्र० अशुशब्दः ।
* पतति - गच्छति व्योम्नीति पतङ्गः । 'पतितमि'
( उणा -९८ ) ।। इत्यादिना अङ्गः पतः सन् गच्छतीति
For Private & Personal Use Only
www.jainelibrary.org