________________
प्रक्रिया-कोशः
अवक्षेपणि
*अल जरयति जल इति अलिञ्जरः पुं
*अल्प मृणाति हिनस्तीति अल्पमारिषः “अभिक्लीबलिङ्गोऽयम्, पृषोदरादित्वात् ।
मभ्यां णित्"-(उणा-५४९) इति इषः प्रत्ययः । (अलिन्)-पु.--१२१२-भरे।
अल्पिष्ठ-1.-१४२८ -घाणु यो द्र०अलिशब्दः ।
द्र०अणीयस्शब्दः । अलिन्द-पु. न.-१०१०-१।२९।। मानो
*अतिशयेनाल्प' इति भल्पिष्ठम्, "गुणाङ्गाद" प्रघाण, प्रघण, (उपलिन्दक), 'प्राघाण, | (७३।९) इति इष्ठप्रत्ययः । आलिन्द' ।
अल्पियन-न.१४२८-घायु यार्ड *अलति भूषयति द्वार' इति अलिन्दः पुंक्लीब
द्र०अणीयस्शब्दः । लिङ्गः "कल्यलि"-(उणा-२४६) इति इन्दक् ।
*अतिशयेनाल्य इति अल्पियः “गुणाङ्गाद्”अलीक-न.-२६५-असत्य वयन
(७।३।९) इतीयसुः । द्र०अनृतशब्दः ।
अल्लुका-स्त्री-४२९ (श. १०१-धाया थभीर *अलति वारयति सद्गति इति अलिकम् , द्र०कुस्तुम्बुरुशब्दः । "स्यमिकषि"-'उणा-४६) इतीकः ।
अवकटिका-खी-३२४-(श.५०)-१२ पाप। अलीक-न-५७३-पाण
द्र०अवहित्थाशब्दः । द्र०अलिकशब्दः ।
अवकर-पु-१०१६-४यरे। *अल्यते भूष्यते तिलकादिभिः इति अलिक
सङ्कर "क्रीकल्यलि"-(उणा-३८) इति ईकः, “स्यमिकषि"
*अवकीर्य ते बहिः क्षिप्यते इति अवकरः । (उणा-४६) इतीकेऽलीकम् ।
अवकीर्ण-न.-१४७६-मराये अलीगर्द-पु-१३०५ (शि.११९)-पीना स५
0अवध्वस्त द्र अलगद शब्दः ।
*अवकीर्यते इति अवकीर्णम् । *अतीवगर्द तीति अलीगर्दः ।
अवकीणिन-पु-८५४-प्रतम ४२ना२ प्रयास अलोक-पु.-१३६५ सो सिवायने। प्रश.
क्षतव्रत । ____ * लोकादन्यः इति
अवान्तरे कीर्णं रेतोऽस्यऽस्ति इति अवकीणी यत अलोक: आकाश स्वरुपः ।
स्मृतिः -"ब्रह्मचार्य वकीर्णा स्यात् कामतस्तु स्त्रिय.
व्रजन्" । अल्प-न.-१४२६-था
अवकुटारिका-स्त्री-३. ४(२.६०) २ छुपा। द्र०अणुशब्दः ।
द्र०अवहित्थाशब्दः । *अलति इति अल्पम्, “भापाचणि'
अवकृष्ट-५-४४०-पहार देश (उणा-२९६) इति पः प्रत्ययः ।
निष्कासित, (निस्सारित)। अल्पतनु-पु.-४५३-नाना शरीवा।
*अवकृष्यते दूरीक्रियते स्म इति अवकृष्टः । पृश्नि, [किरात शे.१०५] ।
(अवकेशिन) (टी)-५-१११६-qix यु वृक्ष *अल्पातनुः अस्य इति अल्पतनुः ।
फलवन्ध्य, अबकेशिन् । अल्पमारिष-११८४-
त ने, (माया साय | अवक्षेपणी-सी-१२५२-शाम है। शार विश).
- रश्मि, वल्गा कुशा, [क्ला, बागा शि.१११]। तण्डुलीय, तण्डुलेर, मेघनाद ।
*अवक्षिप्यतेऽनया इति अवक्षेपणी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org