________________
प्रक्रिया-कोशः
अतट-५-१०३२- पर्वतनु'अयुस्थान,
प्रपात, भृगु । * तटशून्यः इति अतटः । अतल - पु ं-२०० (शे. ४८ ) - महादेव द्र. अहासिन् शब्दः ।
अतल प्रशु - त्रि. - १०७० - अत्यंत
द्र० अगाधशब्दः ।
* नास्ति तले अधः स्पृक् स्पर्शऽस्य इति अतलस्पृक् ।
अतस्र - २५. - १५४१ (शे. २०२ ) - मे भाटे अतसी स्त्री- ११७९ अगसी
उमा, क्षुमा ।
* अतत्यनया इति अतसी " तप्यणी ” - ( उणा५६९) इति असः न तस्यतीति वा । fa-24-3482(1 200)-310891252148
सु
अति- . - १५३५ (शि. १३८ ) - अतिशय द्र० अतीवशब्दः ।
अतिकुत्सित - ५ - ३५० - अत्यंत मरा कटूवर, ( कदर ) |
* अतिशयेन अत्यर्थ कुत्सितोऽकुत्सितः । अतिक्रम - ५ - १५०४ - ४भनु' उदधन अतिपात, उत्पात्यय पर्यय । *अतिक्रमणमित्यतिक्रमः ।
अतिजव - ५ - ४९४ - अतिशय वेग
जङ्घाल । *अतीशायी जवोऽस्येति अतिजवः । अतिथि - ५ - ४९९ - महेमान
आवेशिक, आगन्तु, प्राघूर्ण, अभ्यागत, प्राचूर्णक, [आतिथ्य शि. उ८] ।
अतति सततं गच्छति इति अतिथिः पुंलिङ्गः “अतेरिथि”– (उणा-६७३) आतिथ्योऽपि ।
' तिथिपवेत्सवाः सर्वे त्यक्तायेन महात्मना अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ इति तु विशेषो नाश्रितः । अतिथिपूजन न. - ८२२ - अतिथि सत्कार
नृयज्ञ ।
Jain Education International
१९
अतिवृष्टि
अतिथयः पूज्यन्ते अस्मिन्निति अतिथिपूजनम् ।
अतिदूर - न.- १४५२ - अत्यंत २ दविष्ठ दवियस् । *अतिशयेन दूरमिति अतिदूरम् । अतिपथिन्-पु- सारे भाग
सत्पथ; सुपथिन् ।
*पूजितः पन्थाः इति अतिपन्थाः " पूजास्वते: प्राक् " ( ७।३।७२ ) इति समासान्तनिषेधः । अतिपात - ५. - १५०४ - उदल धन
द्र० अतिक्रम शब्द:
* अतिक्रम्य पतनमिति अतिपातः । अतिभी स्त्री - १८१-पलनी नाणा
*अतिशयेन बिभेत्यस्याः इति अतिभीः स्त्रीलिङ्गः। अतिमर्याद - d. - १५०६ - अतिशय
अत्यर्थ, गाढ, उद्गाढ, बाढ, तीव्र, भृश, , अतिमात्र, नितान्त, उत्कर्ष, निर्भर, भर, एकान्त, अतिवेल, अतिशय ।
* अतिक्रान्तं मर्यादां इति अतिमर्यादम् । अतिमात्र - न. - १५०६ - अतिशय द्र० अतिमर्याद शब्दः
* अतिक्रान्तं मात्रा इति अतिमात्रम् । अतिमुक्तक- ५.-११४७-माधवीलता
माधवी, लता, वासन्ती, 'पुण्ड्रक' । * अतिक्रान्तो मुक्तान् विरक्तानतिमुक्तकः । अतिरिक्त न. - १४४९ - अधि
अधिक, 'समधिक' अतिरिच्यते स्मेति
अतिरिक्तम् । अतिवाहिक - ५ - १३५८-२२४१
नारक, परेत, प्रेत यात्य, (नारकिक, नारकीय) [नैरयिक शि. १२२ ] ।
*अतिवाह्यन्ते इति अतिवाहिकाः 'कुशिकहृदिक' - ( उणा - ४५ ) इति साधुः ।
अतिवृष्टि - स्त्री - ६०- अतिवर्षा न थाय તેવા ભગવાનનેા અતિશય
* अतिवृष्टिर्निरन्तर वर्षण न स्यादित्यष्टमोऽतिशयः ।
For Private & Personal Use Only
www.jainelibrary.org