________________
अच्युतायज
अभिधान-व्युत्पत्ति
श्यामा । अच्युताग्रज-पु-१७१-द्र
इंद्र, हरि, दुश्च्य वन,
वज्रिन, बिडोजर , मघवत् , पुरन्दर, प्राचीन बहिष् ,पुरुहूत, वासव, सक्रन्दन, आखण्डल, मेघवाहन, सुत्रामन् , वास्तोष्पति, दल्मि, शक्र, वृषन् , शुनासीर, (सुनासीर), सहस्त्रनेत्र, पर्जन्य, हर्यश्व, ऋभुक्षिन् , बाहुदन्तेय, वृद्धश्रवस् , तुरासाहू , सुरर्षभ, तपस्तक्ष, जिष्णु, वरक्रतु, शतक्रतु, कौशिक, पूर्वदिक्पति, देवपति,
आप्सरःपति, स्वर्गपति, शचीपति, (प्राचीश, पूर्वदिगीश, सुरेश, सुरस्रीश, नाकेश, शचीश, पौलोमीश). पृतनासाहू, उग्रधन्वन् , मरुत्वत् , मघवन् [खदिर, नेरीन् , त्रायस्त्रिंशपति, जय शे.31, गौरावस्कन्दिन् , वन्दीक, वराण, देवदन्दभि, किणालात, हरिमत्, यामनेमि, असन्महसू शे. ३२, शपीवि, मिहिर, वज्रदक्षिण, वयुन शे. 33, सूत्रामन् [वि. १३] ।
* अच्युतस्याग्रजः इति अच्युताग्रजः । अच्युताग्रज-पु-२२५–णदेव
राम, हलिन् , मुसलिन् , सात्वत, कामपाल, सङ्कर्षण, प्रियमधु, बल, रौहिणेय, रूक्मिभिद् प्रलम्बभिद्, यमुनाभिद्, (रुक्मि दारण, प्रलम्बध्न, कालिन्दी कर्षण), अनंत, ताललक्ष्मन् , एककुण्डल, सितासित, रेवतीश, बलदेव, बलभद्र, नीलवस्त्र,, [भद्राङ्कग, फाल, गुप्तचर, बलिन् , प्रलापिन् . भद्रचलन, पौर, शेषाहिनामभृत् ॥ ७७]
*अच्युतस्य अग्रज इति अच्युताग्रज । अज-५-२११-श्रमा
द्रुहिण, विरिञ्चि, परमेष्ठिन् , अष्टश्रवण, स्वयंभू, कमन, कवि, सात्विक, वेदगर्म, स्थविर, शतानंद, पितामह, क, धातृ, विधातृ, विधि, वेधस् , ध्रुव, पुराणग, हंसग, (श्वेतपत्ररथ) विश्वरेतस् , प्रजापति, ब्रह्मन् , चतुर्मुख, भवांतकृत् , जगत्कर्तृ, विश्वसृज् , सरोरुहासन, शम्भु, शतधृति, स्रष्ट सुरज्येष्ठ, विरिञ्चन, हिरण्यगर्भ, लोकेश, नाभिभू , पद्मभू, आत्मभू , | (नाभिजन्मन् , कमलजन्मन् , आत्मयोनि) [क्षेत्रज्ञ,
पुरुष सनत् शे. १४] ।
* न जायते इति अजः । अज-पु-२१४-१४
द्र० अच्युत शब्दः
*न जायते इति अजः । अजा-५-१२७५-१४॥
छगल, छाग, छग, वस्त, 'बस्त', स्तभ, पशु, 'शुभ, स्तुभ' [तुभ शि. 113]
* अजति इति अजः । अजकाव-न-२०१-२४२नु धनुष्य
पिनाक, आजगव अजगव, अजगाव, शि.1४,
*अजका ग्रहणस्थान अस्याऽस्ति इति अजकाव "मण्यादिभ्यः”-(७।२।४४) इति वः । अजगर-पु-१३०५-240२
चक्रमण्डलिन, पारीन्द्र, वाहस, शयु ।
*अजति क्षीपीति अजगरः "जटर,"-(उणा -४०३) इत्यरे निपात्यते, अज गिरतीति वा अजो नित्यो गरोऽस्येति वा । अजगव-न.-१०१ (शि. १४)-२नु धनुष्य
द्र० अजकावशब्द । अजगाव-.-१०१-- ((२४. १४)-२७२नु धनुष्य
द्र० अजकाव शब्दः। अजजीविक-धु-८८९-भरवार
जावाल ।
*अजेभ्यो जीविकाऽस्य इति अजजीविकः । अजदेवता-स्त्री (म. प.) -११४-पूर्वाभाद्र५६
पूर्वभद्रपदा, प्रोष्ठपदा ।
*अजपादो अजोभीमवत् अजोदेवता आसां इति अजदेवताः । अजनामक-धु-१०५४-माक्षिधातु
माक्षिक, कदम्ब,चक्रनामन् , वैष्णव शि.२]।
*अजस्य विष्णोर्नाम अस्य अजनामकः अत एव वैष्णवोऽपि । अजन्य-पु.न.-१२६-७५६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org