________________
अभिधान-व्युत्पत्ति * अनङ्ग अङ्ग क्रियते स्म इति अङ्गीकृतं, । अछि पु-६१६ शि. ४८)-५२॥ कक्षीकृतस्वीकृते अपि ।
___ द्र० अंहीशब्दः । अङ्गरि स्त्री-५९२-माजी
अज्रिप)-पु-१११४-वृक्ष द्र० अङगुरीशब्दः ।
द्र० अंहिप शब्दः । *अङ्गतीति अगुरीः, 'मस्यसि --(उणा६९९) अचण्डी-त्र-१२७१-aid २वलाववागी गाय इत्युरिः ।
सुकरा, (अकोपना) । अङ्गरी-श्री-५९२-मागणी
*न चण्डते इति अचण्डी अकोपनेत्यर्थः, करशाखा, अङगुली, (अङ्कगुलि, अङ्गुरि)।
शोणादित्वात् ङीः । *अङ्गतीति अङ्कगुरिः ' मस्यसि (उणा-६९९) अचल-पु-६९८-पडसा पासुहेवना मोटामा इत्युरिः डूयां अगुरी ।
બળદેવ अङ्गुल-पु-५९२-अगुहा
*न चलति सत्वाद् इति अचलः, स्थैर्यादचल अङ्गुष्ठ ।
इव वा । *अर्जुशरीराऽवयवं लातीति अडुलः । अचल-५-१०२७-पर्वत अङ्गल-धु-८५४-वस्त्यायन मुनि
शैल, अट्रि, शिखरिन् शिलाच्चय, गिरि, गौत्र, वात्स्यायन, मल्लनाग, कौटिल्य, (कौटल्य), सानुमत् , ग्रावन् पर्वत, भूध्र, भूधर, धर, अहाय, नग, चणकात्मज, द्रामिल, पक्षिलस्वामिन् , विष्णुगुप्त,
(कुध, महीध्र महीधर भूभृद् ) [प्रपातिन् । कुटार [चाणक्य शि. ७५] ।
उर्वङ्ग, कन्दराकर, शे. १५८ अग, शि...] । *अङ्गु शरीरावयवं लातीति अलः हीना लिर
*न चलति इति अचलः । स्याऽस्तीतिवा “हीनात्"-(७।२।४५) इति ।
अचलभ्रातृ-पु-३२-नभा गणधरनु नाम (अङ्गुगुलि)-स्त्री-५९२-in
*अचलस्यभ्राता इति अचलभ्राता हारितगोत्रः । अङ्गुरीशब्दः ।
अचला-स्त्री-९३६-॥ अगुलो-स्त्री-५९२-मागणी
भू, भूमि, पृथिवी, पृथ्वी, वसुधा, ऊर्वी, वसु द्र० अङ्गुरी शब्दः ।
न्धरा, धात्री, धरित्री, धरणी, (धरणि) विश्वा, विश्वम्भरा, *अङ्गतीत्यङ्गुरिः, “मस्यसि ” (उणा-६९९
धरा क्षिति, क्षेाणी, (क्षेाणि) क्षमा, अनन्ता, ज्या, कु, इत्युरिः, लत्वे यां चाऽङ्गुली ।
वसुमती, मही, गो, गोत्रा, भूतधात्री, क्षमा, गन्धमातृ,
अवनि, (अवनी), सर्व सहा, रत्नगर्भा, जगती, मेदिनी, अडगुलिमुद्रा-स्त्री-६६४-नामाक्षणी वाटी
रसा, काश्यपी, पर्वताधारा, स्थिरा, इला, रत्नस् , ऊमिका ।
बीजस्, विपुला, सागरनेमी, सागरमेखला, सागराम्बरा, *अर्नुल्यां मोदते अर्जुगुली मुद्रयतिवा ।
(समुद्ररशना, समुद्रकाञ्जि, समुद्रवसना) [महाकान्ता, अङ्गुष्ठ-५-५९२-अह।
क्षान्ता, मेर्वद्रिकर्णिका, गोत्रकीला, धनश्रेणी, मध्यलोका, अङ्गुल ।
जगदहा, शे. १५७, देहिनी, केलिनी, मौलि, महास्थाली, *अह्रौ तिष्ठती त्यष्ठः गोऽम्बा"-(२।३।३० अम्बरस्थली शे.१५८ रत्नवती [ 3] इति षत्वम् ।
___*न चलति इति अचला । अस-न.-१३८१-५५
अचिरप्रभा-स्त्री-११०४विणी द्र० अंहसूशब्दः।
तडित्, ऐरावती, विद्युत्, चला, शम्पा, (सम्पा),
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org