________________
अङ्कुर
* अक्यतेऽनेन इति अङ्कुरः " वाश्यसि ” - ( उणा. - ४२३) इत्युरः पुंलिङ्गोऽयम् क्लीवेऽपि वैजयन्ती, यदाह " स्यादङ्करोऽङकुरोऽखियौ” इति । अङ्कुर-न. - १०७० (शे. १ : ४)-पाएगी
द्र० अपशब्दः ।
अङ्कुश-५ - १२३०- हाथीने वशमां बाववानु शस्त्र.
सृणि, 'शृणि' ।
* अक्यते दम्यतेऽनेन इति अङ्कुशः पुंक्लीबलिङ्गः “मस्ज्यकि' ।- (उणा ५३८) इत्युश; । अङ्कुशा - स्त्री-४५-श्री अनन्तनाथ ભગવાનની શાસન દેવી.
*
इति
अङकुश मस्त्यस्या
अभ्रादित्वादः ।
अङ्कुर-पु. न - १११८-३एगो
प्ररोह, अकुर, रोह ।
Ex
* अङ्क्यतेऽनेन इति अङकुरः "वाश्यसि '(उणा-४२३) इत्युरः बाहुलकाद् दीर्घत्वे पुंलिंगोऽयम् क्लीवेऽपि वैजयन्ती ङ्करोऽङ्कुरोऽस्त्रियौ ” इति । अङ्कोल्लसार- पुं- १९९८-विष, र
हलाहल, वत्सनाम, कालकूट, ब्रह्मपुत्र, प्रदीपन, 'सौराष्ट्रिक, (सारोष्ट्रिक )' शौल्किकेय, काकोल, दारद, अहिच्छा, मेषशृङ्ग, कुष्ठ, वालूक, नन्दन, कैराटक, हैमवत, मर्कट, करवीरक, सर्षप, मूलक, गौराईक, सक्तुक, कर्दम, कालिङ्ग, शृङ्गिक, मधुसिक्थक, इन्द्र, लाडूगुलिक, विस्फुलिङ्ग, पिङ्गल, गौतम, मुस्तक, दालव [ हालाहल, हालहल [श - १०८ ] |
अङ्कोल्लफलाभोऽङ्कोल्लसारः पृषोदरादित्वात्
(अङ्क्षय) - ५ २९३ - गामां राणी वगाडाय तेवु
गृह
अङ्कुशा
Jain Education International
अङ्करः 'यदाह- - स्याद
"
अङ्किन् ।
अङ्ग - न . - ५६३-- शरीर
[ इन्द्रियायन विग्रह क्षेत्र गात्र, तनु, भूघन, तनू, मूर्तिमत् करण, कायो, मूर्ति, वेर,
१०
अभिधान- व्युत्पत्ति
संहनन, देह, सञ्चर, घन, बन्ध, पुर, पिण्ड, वपुष्, पुद्गल, वर्ष्मन कलेवर, शरीर [सिन, प्रजनुक, चतुः शाख, पडङ्गक, व्याधिस्थान शे. ११८ ]
* अमति वृध्धिमङ्गम्, ' गम्यमि " - ( उणा - ९२ ) इति गः अङ्गतीति वा । अङ्ग - न०-५६६- शरीरावयव
प्रतीक, अवयव, अपघन [गात्र शे. ११८ ] । * अङ्गस्येकदेशत्वं इति अङ्गम् । अङ्ग-पु-(५.१.) ९५७ - सिद्धारहेश * अङ्गन्तीतिअङ्गः
अङ्ग-अ०-१५३७-हे ! साधनना अर्थभां मोस्, प्याटू, पाटू, है, है, ह'हो, अरे, अपि, रे, (अररे) [अहो शि. १३८ ] । * अङ्गन्तीति अङ्गः यथा - अङ्गानङ्ग । अङ्गज-पु-२२७- महेव
मदन, जराभीरू, अनङ्ग मन्मथ, कमन, कलाकेलि, अनन्यज, मधुदीप मार, मधुसारथि, स्मर, विषमायुध, दर्पक, वाम, हृच्छय ( मनसिशय ( प्रद्युम्न, श्रीनन्दन, कन्दर्प, पुष्पकेतन, (पुष्पध्वज) [ यौवनोद शिखिमृत्यु महोत्सव, शे. ७८ शमान्तक, सर्वधन्विन्, रागरज्जु, प्रकर्षक, मनोदाहिन्, मथन शे. ७८, कन्तु शि. १९]
* अङ्गाज्जायते इति अङ्गजः । अङ्गज-५ -५८२ पुत्र
नन्दन, उद्वह, आत्मज सुनु, तनय, दार' सुत, पुत्र, [कुलधारक शे. ११४, दायाद, द्वितीय शे. ११५] ।
* अङ्गाज्जायते इति अङ्गजः "अजाते: " (५।१ १७० ) इति ङः ।
(अङ्गजा) - स्त्री - ५४२- पुत्री
[] नन्दना, उद्बहा, आत्मजा, सूनु, तनया, दारिका, सुता, पुत्री, दुहिता, [घीदा, समर्धुका, देह सञ्चारिणी शे. 114]
अङ्गण - न०-१००४ (शि (७) - गा
द्र० अङ्गन शब्दः ।
For Private & Personal Use Only
www.jainelibrary.org