________________
प्रक्रियाकोशः
क्नोपन- न. - ३९९-४ी, व्यन निष्ठान, तेमन, ( उपसेचन ) । क्रकच न. ५ - ९२८ - ४खत. करपत्रक ।
क्रमतीति क्रकच पुं क्लीवलिङ्गः, चादयः " ( उणा - ११५ ) इत्यचे निपात्यते । क्रकचच्छद-५-११५२- डेवडो, तनु जाउ.
केतक ।
* क्रकचाकाराणिच्छदान्यस्य इति क्रकचच्छदः । क्रकर- ५- १२५० - डेड!.
[] करीर, 'ग्रन्थिल' ।
क्रम्यते इति क्रकरः, "जठरक्रकर- (उणा४०३ ) इत्यरे निपात्यते 'ऋ' इति करोति तीक्ष्णकण्ट
नाभ.
कत्वाद्वा ।
क्रकर- ५ - १३३८-सहतेतर
कृकण |
*करोति शब्दमिति क्रकरः, गौरतित्तिर:, "जठर-" ( उणा - ४०३ ) इत्यरे निपात्यते 'क' इति करोति वाश्यते वा । क्रकुच्छन्द-५-२३६-सात युद्ध पैडी शोधा युद्धनु
२१५
"क्रक
दरादित्वात् ।
ऋतु - ५ - ८२० यज्ञ.
[D] क्रमेण कौ च्छन्दोऽस्येति क्रकुच्छन्दः, पृषो
द्र० अध्वरशब्दः |
*क्रियते स्वर्ग'कामैरिति क्रतुः पुंलिङ्गः, “कुला
भ्यां कित्” (उणा-७८० ) इत्यतुः । (ऋतु) -५ - १२४ सप्तर्षि पै ऋषि ऋतुधामन् - ५ - २१९ ( शे. ७१) - विष्णु, नारायाण
शनाः ।
द्र० अच्युतशब्दः । क्रतुभुज्-५ (५.१.'-८८-देव
द्र० अनिमिषशब्दः ।
ऋतुः भुञ्जते इति ऋतुभुजः, यौगिकत्वात् यज्ञा
Jain Education International
क्रन्दन-न.-१४०४-सुलटोने युद्धभां गोसाव ते. [] सुभटध्वनि ।
क्रयिक
*"कदु आहूवाने" क्रन्दतेऽनेनेति क्रन्दन प्रति
भटाहूवानध्वनिः । क्रन्दित - 1. - १४०२ - ३६न, २३ ते.
रुदित, कृष्ट ।
* क्रन्दन क्रन्दितम् ।
क्रम-५- ६१६ - ग.
द्र० अं हिशब्दः ।
* क्रामन्त्यनेनेति क्रमः । क्रम-५-८३९-४३५, आभार, कल, विधि | *क्रम्यतेऽनेनेति क्रमः । क्रम - ५ - १५०३ - अनुभ परिपाटी द्र० अनुक्रमशब्दः । *क्रमणं क्रमः ।
क्रमण - ५-६१६ - ५१.
० अहिशब्दः । * क्रामन्यनेनेति क्रमणः ।
क्रमण - ५. - १२३३ ( शे. १७८ ) - घोडो. द्र० अर्वन्शब्दः ।
(क्रमशयन ) - d. - १५०३ - पडेगीशेन वाशइरती सुबुं ते.
[] विशाय, उपशाय ।
* क्रमात् पर्यायेण शयनमिति क्रमशयनम् । क्रमुक - ५- ११५४-सोपारीनु जाड.
पूग, गुवाक, 'घोण्टा, गुवाक, खपुर' । *क्रामतीति क्रमुकः, "क्रमेः कृम् च वा" ( उणा - ५३ ) इति उकः । क्रमेलक -५ - १२५३-६८.
द्र० उष्ट्रशब्दः ।
*क्रामन्त्यनेनेति क्रमेलकाः " क्रमेरेलकः" ( उणा६६) क्रमानेलयतिक्रमेलस्ततः स्वार्थी को वा । क्रयविक्रयिक ५-८६७- वेपारी.
द्र० आपणिकशब्दः ।
* क्रयविक्रयेण जीवतीति क्रयविक्रयिकः, "व्यस्ताच्च क्रयविक्रयाद्-" ॥६।४।१६ ॥ इतीकः । क्रयिक- ५ - ८६८ - परीह २नार.
For Private & Personal Use Only
www.jainelibrary.org