________________
प्रक्रियाकोशः
*कुटेन छलेन यन्व्यते अनेनेति कृटयन्त्रम्, | सत न्याहान ४२ना२. पाशयन्त्रमित्येक ।
कुद, [पारिमित शे. १०७] । कूटसाक्षिन-५-८८२ (शे. 1५५)-गो मोर- कृबर-न, पु-७५६-यूसरीनु सा. नार साक्षी.
युगन्धर । कृटस्थ-.-१४५३. मानत असुधी ३५
*कवते इति कुवर, "नीभीकु-" (उणा-४४३) રાહ તે આકાશાદિ.
इति वरट, दीघत्वं च, पुंक्लीवलिङ्गोऽयम् । कालव्यापिन् ।
कृर-न. -३९५-मानव, मात. *कटेन अचलत्वेन तिष्ठतीति कूटस्थमाकाशा
द्र० अन्धमशब्दः । त्मादि ।
*कौत्यनेनेति कर, पुक्कीबलिङ्गः, "खुरक्षुर-" कृणिका-श्री-२९१-बीजानी वरचे हेली वसनी (उणा-३९६) इति रान्तो निपात्यते । २४ा .
कृर्च---५८ ० -- जवानो नो भा. कलिका, वंशशलाका । *कृणयते तन्त्रीमिति कृणिका ।
*कीयते इति कृच", पुक्लीवलिङ्गः, "कुर्वकृणिका-स्त्री-१२६४-२५४१६नु शि .
चूर्च-” (उणा-११३) इति चे निपात्यते । विषाण, श्रङ्ग।
कृच-..-५८३-भू, ४ी. *कृपयतीति कणिः, इयां स्वार्थ के च कृणिका। ट्र० आस्यलोमन्शब्दः । कृणितेक्षण-५-१३३५ (शे. 1४५)-4.
*कीयते इति कुर्च", पुक्लीबलिङ्गः ।। ट्र० गृघ्रशब्दः ।
कूर्च-न. पु-६१७- २सा, २५ पने कृप-पुत्री -१०९१-वे.
આંગળીઓની ઉપરને ભાગ. उदपान, अन्धु, प्रहि ।
___ *किरत्यनेनेति च पुंक्लीबलिङ्गः । *कौति प्रतिशब्देन इति कृपः, पुंस्त्रीलिङ्गः, कृच शिरस न. पुं-६१७-यना सभाग "युमुकु-” (उणा-२९७) इति प ऊत्वं च, कुत्सिताः
अंहिस्कन्ध । कोर्वा आपोऽत्रेति वा, पृषोदरादित्वात् ।
*कृर्चस्य शिरः कुर्च शिरः। कृपक-.-८७७--वाना वास्तम, मां कृचिका-स्त्री-४०५-धन वि.२, माया. નાવ બંધાય તે સઢ
किलाटी, [कचिका शि. २८] । गुणवृक्ष ।
*कृच स्तन्मस्तु तदस्त्यस्याः इति कृचिका, *कृपे आधारगते' कायतीति कृप
कृचतीति कृचिका इत्येके। जलान्तस्तरून् कृपकानाह ।
कृदन--.-५५६-11 २मत. कूपक-.-१०८८-बडेसागो, पाणी वा शता
केलि, द्रव, परीहास, क्रीडा, लीला, नर्मन्,
देवन, खेला, ललन, वर्कर [सुग्बोत्सव, रागरस, विदारक ।
विनोद, किल शे. 11७] । *कूपप्रतिकृतयः कृपकाः, शुष्कनद्यादौ हि जलार्थ | गर्ताः क्रियन्ते । यत् कात्यः विवरान् कृपकाना हुः।
*कृधते इति कृर्दनम् ।
कृप'--.-५८०- भवानी यसो भा. कृपज-पु.-६३० (शे..१२८)-३ii.
द्र० तनूरुहशब्दः। कृपद-.-४७५ (शे. १०७)-सत्तार पूर्व
*कीयते इति कृप, “कृशसभ्य ऊर्चान्तस्य" अ. २६
(उणा-२९८) इति पः ।
43.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org