________________
काण्ड
१७२
अभिधानव्युत्पत्तिकाण्ड-धुन..-७७८-माण
*काण्डानि सन्त्यस्येति काण्डीर:, "काण्डाण्डद्र० अजिमगशब्दः ।
भाण्डादीरः” (७।२।३८) इति 'ईरः' । *कणत्यनेनाऽऽहतः इति काण्डः, पुक्लीयलिङ्गः, कातर-पु-३६५-भी. "कण्यणि " (उणा-१६९) इति णिद् 'ड':।
दरित, चकित, भीत, भीरु, भीरुक, भीलुक, काण्ड-पु. न.-११८२-सांडी.
[त्रस्नु, त्रस्त शे. ८४] । नाल ।
*कायतीति कातरः,"अनिकाभ्यां तरः" (उणा *कणति भज्यमानः इति काण्डः, पुक्लीबलिङ्गः। ४३७) इति तरः, ईषत्तरति वा कातरः । काण्ड-.-११८३-सर, वांस कोरेना . कातर-पु-८५२--(शि. ७५.) अत्यायन ऋषि. *काण्डमरण्डव शादेः ।
कात्यायन, वररुचि, मेधाजित्, पुनर्वसु । काण्ड-ल. पु-१४४२- भ, .
कात्यायन-धु-८५२-अत्यायन *पि द्र० अणकशब्दः ।
वररुचि, मेधाजित्, पुनर्वसु, [कात्य *कणतीति काण्ड, पुंक्लीबलिङ्गः, “कण्यणि-" शि. ७५] । (उणा-१६९) इति णित् 'डः' ।
*कतस्यापत्यमिति कात्यः, तस्यापत्य कात्यायनः काण्डपट-पु-६८०-नात, ५हो,
"यजिञः” (६।११५४) इति आयनण', कात्योऽप्यभेदोद्र० अपटीशब्दः ।
पचारात् इति । *काण्डः कुत्सितः पटः इति काण्डपटः । कात्यायनी-स्त्री-२०३-- ४२नी स्त्री, पाती. काण्डपृष्ठ-धु-७७०-शस्त्रो वर मावि
द्र० अद्रिजाशब्दः । ચલાવનાર.
*कतस्यापत्य वृद्धं इति कात्यायनी, गर्गादित्वाद आयुधीय, शस्त्रजीविन, आयुधिक । यनि “लोहितादिशकलान्तात्-" (२।४।६८) इति 'डी' *काण्डानि पृष्ठेऽस्येति काण्डपृष्ठः ।
डायन् चान्तः । काण्डवत्-पु-७७१-पाए धारा ४२ ना२ कात्यायनी-स्त्री-५३१ - आधे3 44नी पायवाना काण्डीर ।
વસ્ત્ર ધારણ કરનારી સ્ત્રી. *काण्डानि सन्त्यस्य काण्डीर: “काण्डाण्डभाण्डा- *कतस्यापत्यमिवेति कात्यायनी, ऋषिपत्न्याकार दीरः” (१२।३८) मतो काण्डवान् ।
त्वात् त्रिलक्षणेयम्, अर्ध वृद्धा अर्धवृद्धा, कषायेन काण्डवीणा-श्री-२९०-(शेष) ८3. यांनी
रक्त कापायं वसनमस्याः इति काषायवसना, नास्ति पी .
धवो अस्या इति अधवा रण्डेत्यर्थः । द्र० कटोलवीणाशब्दः ।
कादम्ब--१३२७-मासस, सरस.
कलहस । काण्डस्पृष्ट-पु.-८५८-शस्त्रथी साविस ચલાવનાર
* 'कदि वैक्लव्ये' सौत्रः, कन्दते प्रावृषि विक्ल
बन्ते इति कादम्बाः , "कदेर्णिद्वा” (उणा-३२२) शस्त्राजीव ।
इति 'अम्बः', कदम्बः, कदम्बस्येमे संघचारित्वादिति वा । *स्पृष्टानि काण्डान्यनेनेति काण्डस्पृष्टः, 'जातिकालसखादे:” (३।१।१५२) इति क्तानस्य वा कादम्ब-५-७७८-(श५ १४३) माय. प्वनिपातः, काण्डोऽधमः स चासौ स्पृष्टश्चेति वा ।। द्र० अजिहमगशब्दः । काण्डोर-५-७७१-९ धा२९५ ४२ना२. कादम्बरी-स्त्री. न.-९०२-महिए. काण्डवत् ।
- द्र० अब्धिजाशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org