________________
कांस्य
२७०
अभिधानव्युत्पत्ति - *के जले केन वा ह्वयते इति कट्ठः
काकमाची-स्त्री-११८८-अभइसने सो कांस्य---१०४९-सु.
वायसी । द्र० असुराह्वशब्दः ।
*काकवद् मचते वर्णन संघृच्यते इति काकमाची। *साय इद द्रव्य कंसीयं, तस्य विकारः (काकल)-५-५८८-उने भनि कांस्यम् , “कसीयाञ्जयः” ॥६॥२॥४१॥ इति साधुः
[] काकलक । कंसमेव वा भेषजादित्वाद् ट्यण् ।
*कु ईपत् कलः काकलः, के काकलकः । कांस्य-न.-१०४० - (शे. 180) diy.
काकलक-५-५८८-४नो भाग.
0 (काकल)। ट्र उदुम्बरशब्दः । कांस्यनील-न.-१८५२-मे:२युथ नीयन.
* कु ईषत् कल: काकलकः ।
(काकलि-.-स्त्री.-१४१०-जीये। सने मधुर मूपातुत्थ, हेमतार, वितुन्नक । *कांस्यवन्नी लमिति कांस्यनीलम् ।
श६.
काकली। काक-.-१३२१-3131.
काकली-स्त्री.-१४१०-सी मने भ७२ २०६. द्र० अन्यभृत्शब्दः । *कायतीति काकः, “भीशलि"- (उणा-२१)
0 (काकलि)। इति कः' वा शब्द कायति वा. ककते लोल्यादिति वा ।
__ *ईषत्कलोऽस्यामिति काकली, यदाह
“निषादः काकलीसंज्ञो द्विःश्रुत्युत्कर्षणाद् भवेत्' । ईषत् कायति वा ।
काकलिरपि । काककङ्गु-स्त्री.-१०७८-४il, मेलतिनु धान्य.
काकारि-पु.-१३२४ धूप. चीनक ।
द्र० उलूकशब्दः । *काकप्रिया कङ्गुः इति काककः ।
* काकानामरिरिति काकारिः । 'काकचिञ्चा'-स्त्री-११५५-याही.
काकु-५. स्त्री १४१०-
शमय कोरेथा थतो द्र कृष्णलाशब्दः ।
વનમાં વિકાર. 'काकचिश्चि-स्त्री-११५५--न्यवाही.
ध्वनिविकार। द्रकृष्णलाशब्दः ।
*कायत्यर्थान्तरमिति काकुः, पुंस्त्रीलिङ्गः, 'काकचिश्ची' स्त्री-११५५-यणाही.
"कैशीशमि"(उणा-७४९) इति 'कुः', ककते प्रकृतार्थाद्र० कृष्णलाशब्दः ।
तिरिक्त वाञ्छतीति वा, हृदयस्थस्तु प्रतीतेरीषदभूमिर्वा, काकजात-पु-१३२१-(शे.) 160 -डायस.
काकुर्जिहवा तद्व्यापारसंपाद्यत्वाद्वा । द्र० कलकण्ठशब्दः।
काकु -स्त्री-५८५ (शे.१२3)-भ. काकतुण्ड-५-६४१- आगो सगर.
द्र० जिहवाशब्दः । कोलागरु ।
काकुवाच-स्त्री-२७५ शार, लय वगेरेथा १२ *काकस्य तुण्ड इव कृष्णवर्णत्वादिति काकतुण्डः।
महावा. काकपक्ष-पु.-५७२-ॐान सुधी पडेयेसा वाण.
- उल्लाप। शिखण्डक, शिखाण्डक ।
*काक्वा वचन काकुवाकू । *काकपक्ष इव काकपक्षः ।
काकुद-4.-५८५-ताण. काकपुष्ट-पु.-१३२१--डायस.
तालु, विक्रदल शे १२३] । द्र० वलकण्ठशब्दः ।
*ककते जिह्वाऽत्रेति काकुदं, “ककेणि द्वा" * काकेन पुष्यते इति काकपुष्टः ।
(उगा-२४३) इति गिद्'उदः', काकु ददातीति वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org