________________
कलकूणि
१६४
अभिधानव्युत्पत्तिवा आभीक्ष्ण्ये द्वित्वम् ।
| *कडति माद्यतीति कडम्बः, "कृकडि-" (उणा कलकूणिका-श्री ५२९-(श.११२)सती, टास्त्री.] -३२१)इति ‘अम्बः', लत्वे कलम्बः,के शिरसि कृतसन्धानो द्र०अविनीताशब्दः ।।
लम्बत इति वा । कलक-पु-१०६-बांछन, चिन.
कलम्बिका (६.व.)-स्त्री-५८७-श्रीवानी पाया द्र०अङ्कशब्दः ।
ભાગની બંને ધમની, નાડી. *किरति सन्देहमिति कलङ्कः, “किरोऽङ्को रो *के शिरसि लम्बेते इति कलम्बिके । लश्च वा” (उणा-६२) इति अङ्कः' ।
कलरव-पु-१३३९-४मूत२. कलत्र-न.-५१३-५ली.
पारापत, कपोत, रक्तलोचन, [पारावत शि. द्र०ऊढाशब्दः ।
१२१] । *कडति माद्यतीति कड,लत्वे कलत्रं "वृग्नक्षि-" *कलो मधुरो रखो ध्वनिरस्येति कलरवः । (उणा-४५६) इति अत्रः' ।
कलल-न-५४०-शु अने ३धिरनु मिश्रण, गम कलत्र---६०७-33.
वेष्टन यम. द्र०ककुद्मतीशब्दः ।
उल्ब । * कडति माद्यत्यनेनेति कलत्रम् ।
कलयतीति कललं, शुक्रशोणितसमवायः “मृदिकलधौत--१०४३-३.
कन्दि"- (उगा-४६५) इति अलः', के ललतीति वा । 0 रूप्य, तार, रजत, श्वेत (सित), दुर्वर्ण, कलविक-यु-१३३१-२४ी. (दुवर्णक) खर्जुर, हिमांशु, चन्द्राह्वय, ह साह्वय,
चटक, गृहबलिभुज, कलविक, [कुलिङ्ग' कुमुदाह्वय, [जापुष, वङ्ग, जीवन, वसु, भीरुक, शुभ्र,
शि. ११८] । सौम्य, शोध्य, रुप, भीरू, जवीयस शे. १९२]
*कलते शब्दायते इति कलविकः, "कलेरविकः" *कल मनोज्ञ धौतमिति कलधौतम् ।
(उणा-६५) इति, अविङ्कः । कलधौत-न-१०४४-से नु.
कलश त्रि-१०१९-घडी. द्र०अर्जुनशब्दः ।
द्र०करीरशब्दः ।
*कलते संख्याति शब्दायते वा कलश:, "कले**कल सुवर्ण कालिका तद्धौतमस्मिन् इति कल- .
ष्टित्” (उणा-५३२) इति अशः' त्रिलिङ्गोऽयम् । धौतम् ।
कलशीं-स्त्री-१०२२-गागर, ही वसोवानी गोगा. कलभ-पु. न-१२२० त्रीश वाना पाया.
गरी, मन्थनी । *कल्यते इति कलभः, पुक्लीवलिङ्गः कृशृगृ."
कल्यते इति कलशिः ङयां कलशी कस्य अम्भसो (उणा-३२९) इति अभः', कलो भाति, कं लभते वा। राशिरत्रेति वा पृषोदरादित्वात् । कलम-धु-११६९-४सभी iगर, ४३भी योमा. कलशीमुख -५-२९४-(शे.८४ )-वाद्यविशेष. कलामक ।
[दर्द र शे. ८४] । *कडति माद्यत्यनेनेति कडमः, “सृपृप्रथि-" कलशीसुत -पु-१२३-(शे.१८-२२त्य ऋषि. (उणा-३४७) इति मः, लत्वे कलमः ।
द्र०अगस्तिशब्दः ।। (कलमूक)--पु-३४८-९२। अने भूगो. कलस पुन, स्त्री-१०१९-घडे। ट्र०अनेडमूकशब्दः ।
द्र०करीरशब्दः । कलम्ब-पु-७७८-41.
केन जलेन लसतीति कलस:, त्रिलिगोऽयम् । द्र०अजिह्मगशब्दः ।
कलह-पु-७९६-८८, उघडे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org