________________
प्रक्रियाकोशः
कर्कन्धु - स्त्री - ११३८ - मोरडी
कुवली, कालि, 'कोली, कोला', बदरी [कर्कन्धू शि. १०२ ] ।
*कर्कस्य अन्धुरिव कर्कन्धुः, कर्कन्धूरपि । कर्कन्धू - स्त्री - ११३८ (शि. १०२ ) - मोरडी
द्र० कर्कन्धुशब्दः ।
कर्कर-५-६२६-13;
द्र० अस्थिशब्दः ।
* करोति मज्जानमिति कर्करः, “किशृवृभ्यः - " ( उणा - ४३५) इति बहुवचनात् करः । (कर्कराड ) -५-१३३७ - अशुभ मोनार मेड पक्षी.
द्र० करदुशब्दः ।
* कर्क तीति कर्कराः, "केवयुभुरणु- " ( उणा ७४६ ) इति उपत्यये निपात्यते ।
कर्क राटुक-५ - १३३७ – अशुभ योअनार भेड
पक्षी.
द्र० करटुशब्दः ।
कर्कराल ५ ५६९ भणावाणा वा वांग वाज द्र० अलकशब्दः ।
* कर्क रत्वेन कठोरत्वेन अलतीति कर्क रालः । कर्करी - स्त्री - १०२१ - जारी, नानु पाणीनु पात्र द्र० आलूशब्दः ।
*रित्यमः इति कर्करी, "ऋतष्टित्" ( उणा ९) इत्यप्रत्ययः सरुपद्वित्वं च ।
कर्क रेटु-५ - १३३७- अशुल भोसार ये पक्षी. द्र०करटुशब्दः ।
कर्क' इति रेटते इति कर्क रेटुः । " केवयु - भुरणु - " ( ७४६ ) इति उप्रत्यये निपात्यते । कक'श-५- १३८६-४२स्पर्श, निष्ठु२.
द्र०कक्खशब्दः
*कर्केऽग्निरूपगानमस्त्यस्येति कर्कशः, लोमा
दित्वात् शः ।
कर्कारु- ५ - १९८८-अ.
कुष्माण्डक ।
* 'कर्किः सौत्रः' कर्क' तीति कर्कारुः, पुलिङ्गः,
१५९
Jain Education International
“करारुः ” ( उणा - ८२३) करोति तृप्तिमिति कर्क : इयर्ति अरुस्तिशोधनसरत्वात् कर्क श्वासावरुश्चेति वा । कको टक-५-११९० - डोडी, तमालपत्र. किलासन, तिक्तपत्र, सुगन्धक । *करोति किलासहि सामिति ककेट:, "कपोटबकाट - " ( उणा - १६१, इत्योटे निपात्यते, के
कटिकः । 'कवू'र्'-न. – १०४४ - सोनु द्र० अर्जुनशब्दः ।
कर्ण - ५ - ५७४ - न
श्रुति, श्रवसू, शब्दाधिष्ठान, पञ्जुष, महानाद, ध्वनिग्रह, श्रोत्र, श्रवण, [ शब्दग्रह शि. ४५ ] ।
कर्ण्य तऽनेनेति कर्ण :, किरत्यनेनेति वा " इणुवि” - ( उणा - १८२ ) इति णः ।
कर्ण - ५ - ७११-५ शन.
द्र० अङ्गरादशब्दः । *किरति शत्रूनिति कर्णः ।
कर्ण -५. - ८७९ (शि.७८ ) - वाजुनु सुझन सेसु द्र० अरित्रशब्दः ।
कर्ण कोटा - स्त्री - १२१०-अनमकूरौ.
जलौका, ''जलूका, जलौकस', शतप कर्ण कीटजतीति कर्णकीटा |
'कर्ण' जलूका' - स्त्री - १२१०-नमकूरो द्र०कीर्ण कीटाशब्दः ।
'कर्ग' जलौकिख' - स्त्री - १२१०- अनम द्र०कर्णकीटाशब्दः
'कर्ण' जलौका' - स्त्री - १२१०-अनम ूरो. द्र०कर्णकीटाशब्दः
*कर्णस्य जलौकेव कर्ण जलौका |
कर्ण जित - ५ - ७१० - अनुन ०अर्जुनशब्दः ।
*कर्ण जितवान् इति कर्ण जित्, यौगिकत्वात् कर्णारिरित्यादयोऽपि ।
कर्णधार - ५ - ८७६- सुअनी,
For Private & Personal Use Only
www.jainelibrary.org