________________
उष्णवीय उष्णवीर्य-धु-१३५०-४सने वह।, शिशुभा२ भ७.
-शिशुमार, अम्बुकूम , महावस ।
*उष्णवीर्यः अस्य उष्णवीर्यः। उष्णांशु-पु-९५-सू.
द्र०अंशुशब्दः ।
* उष्णाः अंशवः अस्य स उष्णांशुः यौगिकत्वात् शीतेतररश्मिः । उष्णागम-धु-१५७-श्रीमतुसने सपाटमा
द्र० उष्णशब्दः ।
उष्णस्य घमस्यागमोऽत्र इति उष्णागमः । उष्णिका-स्त्री-३९७-रामी, i७.
श्राणा, विलेपी विलेप्या, तरला, यवागू । *उष्णादग्नेरचिरोद्धृता इति उष्णिका, “उष्णात्" ॥७१।१८५॥ इति संज्ञायां कः । उष्णीष-पु.न.-६५१-भुगट.
अभिधानव्युत्पत्ति मुकुट, मौलि, किरीट, कोटीर, [मकुट शि. ५२] ।
उपत्यश्रियं इति उष्णीष', "उषेोऽन्तच" (उणा -५५६) इतीषः, पुक्लीबलिङ्गः । उष्णीष-1-६६७-पाधी,टो.
मूर्ध वेष्टन ।
*उपत्यश्रिय इति उष्णीषः पुक्लीबलिङ्गः । उन-५-९९-४ि२.
द्र अंशुशब्दः ।
*वसन्त्यस्मिन् रसा इति उस्रः, "ऋज्यजि"(उणा-३८८) इत्यादिना रः कित् । उस्रा-स्त्री-१२६५-य.
द्र०अध्न्याशब्दः ।
*वसति क्षीर अस्यां इति उना, 'ऋज्यजि"(उणा-३८८) इति किद् रः । उहार-धु-१३५३ (शि.१२२)-ज्यो .
द्र०कच्छपशब्दः ।
""
ऊढा-स्त्री-५१३-पत्नी, ५२वी स्त्री
उम्-अ १५४२ (शे.२०1)-प्रनाथ मतावना२. दरा, क्षेत्र, वधू, भार्या, जनी, जाया, परि- ऊरव्य-स्त्री(म.4.)-८६४-वैश्य. ग्रह, द्वितीया, कलत्र, सधर्मिणी, पत्नी, सहचरी, पाणि
द्र० अर्याशब्दः। गृहीती गृहिणी, गृहा, [करात्ती, गेहिनी, सहधर्मिणी *ऊवेभिवा इति ऊरव्याः देहांशत्वाद् यः । सधर्म चारिणी शि. ४०/४१]
ऊरीकृत-न.-१४८८-२११२ ४२.सु. व्हयते परिणीयते स्म इति ऊढा ।
द्र०अङ्गीकृतशब्दः । ऊत-न.-१४८७-सीवेसु, वणे.
*ऊरीक्रियते स्म ऊरीकृतम् । स्यूत, उत, तन्तुसन्तत ।
ऊरु--स्त्री ६१३-साथ. *"ऊयै तन्तुसन्ताने” ऊयते स्म इति ऊतम्,
सक्थि । “य्वोः प्वयव्यञ्जने"-॥४।४।१२१॥ इति य लोपः ।
* इयर्त्यनेन इति ऊरुः पुंस्त्रीलिङ्गः "अर्तेऊधम्-.-१२७२-मायण
रुर च" (उणा-७३६) इति युस् । आपीन ।
ऊरुज-स्त्री-८६४-वैश्य. *उह्यते गवा, वहति क्षीरमिति वा ऊधः क्लीबलिङ्गः,
द्र अर्याशब्दः । "छदिवहिभ्यां छन्दौधौ च” (उणा-९५४) इति अस् ।
*ब्रह्मण ऊर्जािता इति उरुजाः यत् श्रुतिःऊधस्य-न.-४०४-दूध.
"ऊरू तदस्य यद्वैश्यः" इति । दुग्ध, सोमज, गोरस, क्षीर, स्तन्य पुसवन, । ऊज स्त्री-७९६ (शि.७०)-५२।भ. पयस्. [योग्य, बालसात्म्य- जीवनीय, रसोत्तम, सर, ट्र० ऊर्जशब्दः । गव्य, मधुज्येष्ठ शे५८/100]।
ऊर्ज-पु-१५५-अति भास.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org