________________
उलूखल
१२८
अभिधानव्युत्पत्ति उलूखल-धु-८१६-तभा धारण व योग्य । *अलति इति उल्यम्. पुक्लीवलिङ्गः, शुक्रशोणित. ઉદુમ્બરને દંડ.
समवायः । औदुम्बर।
उल्ब-५ न.-५४०-शु सने ३धिरनु मिश्रण *उदुम्बरपर्याय उलू बलशब्दः, उलूखलस्य
कलल । विकारोऽवयवो वा उलूखल: "प्राण्यौषधि'-(६।२।३१) उल्बण--.-१४६७--२५८. इत्यण् लुब् "बहुल पुष्पमूठे" (६।२१५७) इति
स्फुट, स्पष्ट, प्रकाश, प्रकट, व्यक्त, तस्य लुप् । मनुस्तुः
'प्रव्यक्त' । ब्राह्मणो औल्वपालाशी, क्षत्रियो वाटखादिरौ ।
बलत्युल्बण 'चिक्कण"-(उणा-१९०) पैलवौदुम्बरौ वैश्यो, दण्डानहन्ति धर्मतः ।।
इत्यणे निपात्यते उद्वाणतीति वा पृषोदरादित्वात् । इत्याह ।
उल्मुक-1-11०३-- गारो, Bीयं. उलूखल-न-१०१६-मांडी, पाणीयो.
उलात । [उदूखल ।
*ज्वलति इति उल्मुक “कञ्चुकां-" (उणा-५७) *ऊर्ध्व ख बिलं वाऽस्य उलूम्बलम् , कण्डन
इत्युके निपात्यते । भाण्ड पृषोदरादित्वात् साधुः ।
उल्लकसन--.--३०६-शभांय.
द्र० उद्घषणशब्दः । 'उलूखलक'--.-११४२ pnj3
उल्लकसत्यनेनाङ्ग इति उल्लकसनम् । द्र० गुग्गुलुशब्दः।
उल्लाघ पु-४७४--निशा. 'उलूपिन्'-पु-१३४६-मे तनो भ०७२
पटु, कल्य, वात, नीरुज् । उलूगी शिशुक ।
*उल्लाघते स्म उल्लाघः "अनुपसर्गाः क्षीब"उलूपी-पु.-१३४६-४ २नो भ२७, शिशु
(४।२।८०) इति ते निपात्यते । भार.
उल्लाप-पु-२७५-श, लय कोरेथा स्वरनु 'उलूपिन्' शिशुक ।
બદલાવવું તે. *उल्लुम्पतीत्येवं शिल उलुपो, पृषोदरादित्वात् ।
काकुवाच । उलूलु-पु-५१८ (श. १०८)-भांगसिर शह.
*उल्लपन इति उल्लापः। 0 (मङ्गलध्वनि शे १०८)
उल्लोच-५-६८१-२वा. उल्का-स्त्री-११०३-तेला समूह, वसा २हित ।
वितान, कदक, चन्द्रोदय । सकिन.
* उपरि लोच्यते इति उल्लोचः, उल्लुच्यतेऽपनीयअलातज्वाला ।
तेऽनेनाऽऽतपादीनि वा । *'उल दाहे' सौत्रस्य, ज्वलते "निष्कतुरुक"
उल्लोल-५-१०७६-त२१, पाणीना मोटा भाग (उणा-२६) इति के निपातनादुल्का ।
लहरी, कल्लोल | उल्ब-पु.न.-५४०-गर्भाशय, गमस्थान.
*ऊर्ध्व लोलति इति उल्लोलः । गर्भाशय, जरायु ।
उशती-स्त्री-२७३- (शि. १८)-५२।२५ २६. अलत्यावृणोति इति उल्ब पुक्लीबलिङ्गः, “शल्य
અમાંગલિક શબ્દ. लेरुच्चातः” (उणा-३१९) इति बः ।
रुशती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org