SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ईन्दुजा तामसी, तमि, शार्वरी, क्षणिनी, नक्ता, पैशाची, वासुरा, उशास्(a. 11) 1 * इन्द्रोः कान्ता इति इन्दुकान्ता । इन्दुजा - स्त्री - १०८३-नर्मा रेवा, पुर्व गङ्गा, नम'दा, मेकलाद्रिजा मेखलाद्रिजा, [मेकलकन्या - मेकलकन्यका शि. ८७ ] इन्दोर्जाता इन्दुजा इन्दुभृत्-५-१९९-४२, महादेव. द्र० अहहासिन्शब्दः || *इन्दु ं बिभर्ति इति इन्दुभृत् । इन्द्र-५-८६९-पूर्व हिथाना स्वाभी. इन्द्र-५-१७१-द्र द्र• अच्युता" जशब्दः । # इन्दति इन्द्र: "भीवृधि”- (उणा - ३८७ इति रः इन्द्र-५-३५९-स्वाभी, नाय. हार - शे १८, १९, २०, यामवती, तुङ्गी द्र० अधिपतिशब्दः । इन्दनाद् इन्दः " भीवृधि ” ( उणा - ३८७) इति रः । इन्द्र-५-११९९-श्रेातु . द्र० अङ्ककोल्लसारशब्दः । *इन्दति इन्द्रः इन्द्रशैलभवत्वाद्वा । इन्द्रक - 1. - ९९७ - सभागृह. आस्थानगृह | *इन्दं कायतीव सश्रीकत्वाद् इन्द्रकम् । इन्द्रकील - ५ - १०३० - भरायल मन्दर | इन्द्रेण कील्यते इति इन्द्रकीलः । इन्द्रकोश- ५- ११११-जुती अटारी, अगासी. तमग, (तमङ्गक) । * इन्द्रेण कुश्यतीव इन्द्रकोशः । इन्द्रगोप - ५- १२०९-गोण गाय, भेोभासाना डीडी. द्र० अग्निकशब्दः । इन्द्रेण गुप्यते इति इन्द्रगोपः । १०२ Jain Education International अभिधानव्युत्पत्ति इन्द्रच्छन्द-५--६५८-२ भाई शेरनी *अष्टोत्तरं सहस्रं लताः, इन्द्रस्य छन्दोsत्रेन्द्रच्छन्दः । इन्द्रजाल-d.-७३८- मंत्र-तंत्राहियो यस भवित વસ્તુ બતાવવી. इन्द्रजालं मन्त्रद्रव्यहस्तप्रयोगादिनाऽसंभववद्व स्तुप्रदर्शनम् क्षुद्रा अल्पा उपायाः । इन्द्रजाल-१-९२६ - गाडी विद्या, लहुगीरा कुहुक ( कुहक) जाल, कृसृति । *इन्द्रस्य जालमिन्द्रजालम् | 'इन्द्रदु'- पुं-११३५- अर्जुन वृक्ष, साहडानु जाड द्र० अर्जुनशब्दः । इन्द्रनील - पुन. - १०६५ - नीसमल. नीलमणि, [महानील शि. ८५] । * मणीनामिन्द्रो नीलश्च मणिरिन्द्रनीलः, पुंक्लीबलिङ्गः 'इन्द्रनीलं महानीलम्' इति क्लीबे वैजयन्ति । इन्द्रभगिनी - स्त्री -- २०५ (शे. ५१ ) - पार्वती. द्र० अद्रिजाशब्दः । इन्द्रभूति - ५ - ३१ - प्रथम गणधर * इन्द्रोऽस्य भूयादितीन्द्रभूतिः । इन्द्रमह - ५ - १२८० (शे. १८३ ) - उतरे.. द्र० अस्थिभुजशब्दः । इन्द्रमहाकामुक - ५- १२८० (शे. १८२.) - उतरे।, द्र० अस्थिभुजशब्दः । इन्द्रलुप्तक-न.-४६६ परी पडे तेथे राग. *इन्द्रेण लुप्यते स्म इन्द्रलुप्त अथवा इन्द्रलुप्तक' वात विशेषः । इन्द्रवारुणी - स्त्री. - ११५७ - अणा वासानु भूण विशाला, 'चित्रा, गवाक्षी, गोडुम्बा' । इन्द्रवत् अझै वृणोति इति इन्द्रवारुणी । इन्द्रवृद्धिक- ५ - १२४३ (शे. १८१) - गुप्त खड વાળા ધાડા. इन्द्रसुत-५-७०४ - वाली वालिन्, वालि [सुग्रीवाग्रज शि. १० ] । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy