________________
TRUI
३
i
८६ अभिधानचिन्तामणौ मत्यकाण्डः ३ दूषीको दूषिको जैमें, कुलुक' पिप्पिको पुनः । दन्त्यं कार्ण तु पिञ्जूषः, शिवाणो' घ्राणसम्भवः ।।६३२॥ सृणीको स्यन्दिनी लालौऽऽस्यासर्वेः कफनिको । मुंत्र बस्तिमल मेहः, प्रस्रावो नृजेलं वः ॥३३॥ पुष्पिको तु लिङ्गमलं, विई विष्ठोऽवस्करैः शकृत् । गूथ पुरीषं शमलोच्चारौं वर्चस्कवर्चसी ॥६३४॥ वेषो' नेपथ्यमाकल्पैः, परिकम्मङ्गिसंस्क्रिया। उद्वर्त्तनमुत्सादनमगराँगो विलेपनम् ॥६३५॥ चर्चिक्यं समालभेनं, चर्ची स्यान्मण्डनं पुनः । प्रसाधेनं प्रतिकर्म, माष्टिः स्यान्मार्जनों मृजौ ॥३३॥ वासयोगैस्तु चूर्ण स्यात् , पिष्टातः पटवासकैः । गन्धमाल्यादिना यस्तु, संस्कारः सोऽधिवासनम् ॥६३७॥ निवेश उपभोगोऽय, स्नान सवनमाप्लवैः । कर्पूरागुरुकक्कोलकस्तूरीचन्दनद्रवैः ॥६३८॥ स्याद्यक्षकर्दमो मित्रैर्वतिर्मात्रानुलेपनी । चन्दनागरुकस्तुरीकुङ्कुमैस्तु चतुःसमं ॥६३९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org