________________
૮૪
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
॥ ६१६ ॥
चरणैः क्रमणैः पादैः, पेंदोऽहिश्चलनैः क्रमः । पादमूलं गोहिरं स्यात्पाष्णैिस्तु वुटयोरवः पादयं प्रदं क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यतः । कूच क्षिपस्योपह्रिस्कन्धः कूर्च्चशिरैः समे ॥ ६१७॥
2
तलहृदेयं तु तैलं, मध्ये पादतलस्य तत् । तिलकैः कालकैः पिल्लैर्जडुलैस्तिलकालकैः
॥६ १८ ॥
9 २ 3
रस मांसमेदोऽस्थिमज्जशुक्राणि धातवः । सप्तैव दश वैकेषां, रोत्वस्नायुभिः " सह रसे आहातेजोऽग्निसम्भवः षडूसासर्वैः । आत्रेयोऽसृक्करो धातुर्घन-मूल-महा-परः रक्तं रुविरमाग्नेयं, विस्त्रं तेजो-भवे रसात् ।
3
११ १२
शोणितं लोर्हितमसृग्, वाशिष्ठं प्रा॥६२१॥
Jain Education International For Private & Personal Use Only
॥ ६ १९ ॥
॥६२० ॥
93
१४.
3
क्षतजं मांसकार्यस्त्रं, मांस पललङ्गले ।
६
रक्तात्तनो भवे क्रय, काश्यपं तरसामिषे काश्यपं तसामिषे मेदस्कृत् पिशिर्तकीनं, पले पेश्यस्तु तल्लताः । बुक्की हृदे हृदयं वृक्कों, सुरेसं च तदग्रिम्
॥ ६२२॥ .
॥६२३॥
www.jainelibrary.org