________________
८२ अभिधानचिन्तामणौ मत्यकाण्डः ३
दनद्वयसैमात्रौस्तु, जान्वादेस्तत्तदुन्मिते । रीढकः पृष्ठवंशः स्यात् , पृष्ठं तु चरमं तनोः ॥६०१॥ पूर्वभाग उपस्थोऽङ्कः, क्रोडै उत्सङ्गै इत्यपि । कोडोरो हृदयस्थानं, वक्षो वत्सो मुनान्तम् ॥६०२॥ स्तनान्तरं हृदै हृदय, स्तनौ कुचौ पयोधरौ । उरोजौ च चूचुकन्तु, स्तनान्त-शिखा-मुखाः ॥६०३॥ तुन्दं तुन्दिर्भकुक्षी, पिचण्डो जठगेदरें । कालखण्डं कालखलं, क लेयं कालक यकृत् ॥६०४॥ दक्षिणे तिलक क्लोम, वामे तु रक्तफेननः । पुष्पसः स्यादथ प्लीही, गुल्माऽन्त्रं तु पुरीतति ॥६०५॥ रोमावली रोमलती, नाभिः स्यात्तुन्नकूपिको। नाभेरधो मूत्रपुटं, बस्तिमूत्राशयोऽपि च ॥६०६॥ मध्योऽवलग्नं विलग्नं, मध्यमोऽय करें: केटिः । श्रोणिः कलंत्रं कटीरं', काञ्चीपंदं ककुद्मती ॥६०७॥ नितम्बारोही स्त्रीकट्याः, पश्चाजघनमग्रतः । त्रिकं वंशाधस्तत्पार्श्वकूपकौ तु कुकुन्दरे' ॥६०८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org