________________
अभिधानचिन्तामणौ मर्यकाण्डः ३ ६५ हिको हेक्को च हृल्लासः, प्रतिश्यायस्तु पीनसैः ।। शोथस्तु श्वयथुः शोफे , दुर्नामाझे गुदाङ्करः ॥४६८॥ छदै प्रच्छर्दिका छर्दिवमथुर्वमनं वमिः । गुल्मः स्यादुदरग्रन्थिरुंदावतॊ गुदग्रहः ॥४६९॥ गतिनी डी व्रणे वृद्धिः, कुरण्डैश्चाण्डवर्धने । अश्मरी स्यान्मूत्रकृच्छ्रे, प्रमेही' बहुमूत्रता ॥४७०॥ अनाहातु विबन्धः स्याद् , ग्रहणीरुक प्रवाहिको । व्याधिप्रभेदा विद्रधिभगन्दरन्वैरादयः ॥१७॥ दोषज्ञस्तु भिषणे वैये, आयुर्वेदी चिकित्सकैः। . रोगहार्यगदकाँरो, भेषजं तंत्रमौषधम् ॥४७२॥ भैषज्यमगंदो जाय॒श्चिकित्सौ रुक्प्रतिक्रिया । उपचर्योपचारौ च, लङ्घनं त्वपतर्पणौ ॥४७३॥ माङ्गुलीको विषभिषक् , स्वास्थ्ये वातमैनामयमै । अारोग्ये पट्रेलौघवोर्तकल्यास्तु नीरुजि ॥४७॥ इसत्या विभवान्वेषी, पार्श्वकैः सन्धिजीवकैः ।
पालस्कृतां कन्या, यो ददाति स ककुदः ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org