________________
अभिधानचिन्तामणे विषयक्रमः |
नाम
१ लिङ्गानुशासनम् २ एकाक्षरकोषः
३ अभिधानचिन्तामणिः
१ देवाधिदेवकाण्डः
२ देवकाण्डः
३ मर्त्यकाण्ड:
४ तिर्यक्काण्डः
५ नरककाण्ड:
६ सामान्यकाण्डः
४ शेषनाममाला
५ नाममालाशिलोञ्छः
६ निघंटुशेषः
७ अभिधानचिन्तामणिकोशस्य अकारादिवर्णानु
क्रमेण शब्दानुक्रमणिका
श्लोकाः पत्राणि
१-२०
१-१६
१-२०४
१ - १३
१४-४७
४८-१२७
१२७-१८२
१८२-१८३
१८३ - २०४
२०५-२२८
२२९-२४६
२४७-२८६
१-४४०
Jain Education International For Private & Personal Use Only www.jainelibrary.org