________________
४६ अभिधानचिन्तामणी देवकाण्डः २ मरेको मारिस्त्रयस्त्रिंशदमी व्यभिचारिणः । स्युः कारणानि कार्याणि, सहचारीणि यानि च ॥३२५॥ रत्यादेः स्थायिनो लोके, तानि चेत्काव्यनाट्ययोः । विभावा अनुभावाश्चै, व्यभिचारिण एव च ॥३२६॥ व्यक्तः स तैर्विभावाद्यैः, स्थायिभावो भवेद्रसः । पात्राणि नाट्येऽधिकृतास्तत्तद्वेषस्तु भूमिका ॥३२७॥ शैलुषो भरतः सर्वकेशी भरतपुत्रः । धर्मीपुत्रो रङ्गजायाऽऽजीवो रङ्गावतारकः ॥३२८॥ नटः कृशाश्वी शैलाली, चारणस्तु कुशीलवः। भ्र-भु-भ्रू-भृ-परः कुंसो, नटः स्त्रीवेषधारकः ॥३२९॥ वेश्याचार्य पीठमईः, सूत्रधारस्तु सूचकः । नन्दी तु पाठको नान्द्याः, पार्श्वस्थः पारिपाश्चिकः।।३३०॥ वासन्तिकः केलिकिलो, वैहासिको विदूषकः । प्रहासी प्रीतिदश्चाथ, षिङ्गः पल्लविको विटः ॥३३१॥ पिता त्वाबुक आवृत्त-भावुकौ भगिनीपतौ । भावो विद्वान् युवराजः, कुमारो भर्तृदारकः ॥३३२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org