________________
२६६
निघण्टुशेषः।
मधुरायां यष्टीमधुस्तल्लक्षणा मधुसवा । क्लीतकं च जलजासौ, मधुपर्णी मधूलिका ॥ २०७७ अश्वगन्धायां तुरगी, कम्बुकाश्वावरोहकः । । अश्वकन्दो बहुगन्धा, पुत्रदा कोलकर्ण्यपि ॥ २०७८ मेषशृङ्गयामजशृङ्गी, वर्तिका सर्पदंष्ट्रिका । सैव स्यादक्षिणावता, वृश्चिकाला विषाणिका ॥ २०७९ उष्ट्रधूमकपुच्छा च, काली च विषघातिनी । शृङ्गी तु कर्कटशृङ्गयां, नताङ्गी शिशिरेफला ॥ २०८० कर्कटाहा महाघोषा, वका मञ्जरिशिम्बिका । निदिग्धिकायां कण्टाली, दुःस्पर्शा कण्टकारिका ॥२०८१ व्याघ्री क्षुद्रा दुष्प्रधर्षा, धावनी हेमपुष्पिका । . बृहत्यां क्षुद्रभण्टाकी, वार्ताकी राष्ट्रिका कुली॥ २०८२ विशदः सिंह्यनाक्रान्ता, महोटिका महत्यपि । विदार्या तु खादुकन्दा, पुष्पकन्दा मृगालिका ॥ २०८३ वृक्षादनी चर्मकषा, भूकुष्माण्ड्यश्ववल्लभा । बिडालिका वृक्षपर्णी, महाश्वेता परा तु सा ॥ २०८४ क्षीरशुक्ला क्षीरकन्दा, क्षीरवल्ली पयखिनी । ऋष्यगन्धेक्षुगन्धेक्षुवल्ली क्षीरविदारिका ॥. २०८५ पृश्निपा पृथक्पर्णी, लाङ्गली क्रोष्टुपुच्छिका। . शृगालवर्णा कलशी, घृतिका धावनी गुहा ॥ २०८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org