________________
नाममालाशिलोछे नरकाण्डः २३७ ध्वजः पताकादण्डोऽपि, झम्फानं याप्ययानवत् । सादी सव्येष्टोऽपि सुते, कवंचितोऽपि वर्मिमते ॥१८१५।। कवचे दंशन त्वक्रं, तनुत्राणमपि स्मृतम् । अक्ष्यिांगं धियोंगं चाधिकाङ्गवदुदाहृम् ॥१८१६॥ शिरस्कं खोलेमप्याहुः, स्यान्निषङ्गपि ताणेनि । चापे धधनुशरःसैनान्यपि विदुर्बुधाः ॥१८१७॥ फरकैस्फरको खेटे, श्रुरिका छुरिको छुरी। इत्म्यां तरवालिकोपि, परिघः पलियः समौ ॥१८१८।। उर्मस्व्युनस्वान् मगधो, मेषो बोधकरोऽर्थिकः । सौखशायनिकैः सौख्यंशय्यिको सौखसुप्तिके ॥१८१९॥ रणे संस्फेटेंसंफेटौ, बले दविणमू तथा । अवस्कन्धोऽपि धाट्यां स्यान्नश-ञ्च एलायने ॥ १८२०॥ चारकोऽपि भवेद् गुप्तौ, तापसे तु तपस्यपि । विप्रे ब्रह्माऽपि चाग्नीध्राऽनीध्रोऽप्यथ वृषी वृसी' ॥१८२१॥ शासने शमनश्चाथ, दधि प्राभ्यं पृषातके । अग्निहोत्र्यान्योहितोऽप्यथोपवासे समाविमौ ॥१८२२।। , 'मङ्खः' इत्यभिधानचिन्तामणौ ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org