________________
नाममालाशिलोछे नरकाण्डः २३५
पत्पादेशिश्च चरणे, कीकसं हडुमित्यपि । कपालं शकलमपि, पृष्ठास्थनि कशारुको ॥१७९८॥ मज्जायामस्थितेनोऽपि', नाडीषु नाडिनाटिके । सिङ्घाणकोऽपि सिङ्घाणः, स्तृणीका स्तृणिकोपि च॥१९॥ शान्तः पातिषश्च विड्गुथेऽशुचिं वेशोऽपि वेषवत् । उत्सादनोच्छार्दने च, प्लप्लावौ तथा समौ २ ॥१८००॥ वंशाक कृमिनग्धं चागरौ स्यादथ वाह्निकम । सङ्कोचं पिशुनं वय॑मसृसंज्ञ च कुङ्कुमे ॥१८०१॥ जापके कालानुप्ताये, यावनोऽपि च सिलके । मकुटोऽपि' कोटीरे, चित्रकञ्च विशेषके ॥१८०२॥ वतंसोऽध्यवतंसे स्यात्पत्रभंग्यां तु वल्लरी' । मञ्जरी' च पत्रात्पारितथ्यौ पर्यवतथ्यया ॥१८.३॥ कर्णान्दुरपि कर्णान्दुः, परिहार्येऽपि कङ्कणः । किङ्कणी' किङ्किणी तुल्ये, आच्छादाच्छादने' समे कासेऽप्यङ्गिकी कक्षापटे कक्षापुटोऽपि च । कुथे वर्णपरिस्तोम इत्वखण्डं नबुः परे ॥१८०५॥
'सृणीका, सृणिका' इत्यभिधानचिन्तामणिः । १ 'भाप्लवालावौ ' इत्यभिधान० । ३ पत्रमजरी ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org