________________
२१. अमिधानर्षितामणौ तिर्यकाण्डः कूटन्मंदरमणिर्नवशक्तिर्महांबुकः । कोणवादी शैलधेन्वा, विशालाक्षोऽक्षतस्वैनः ॥१५८६॥ उन्मत्तवेषः शबरः, सितांगो धर्मवाहनः । महांकांतो वह्रिनेत्रैः, स्त्रीदेहों॰ नृवेष्टेनः। ॥१५८७|| महानादो नराधारो, {रिरेकादशोत्तमः । मोटी जोटींगोऽर्द्धटः, समिरो धूम्रयोगिनौ ॥१५८८॥ उलंदो यतः कालो, जटाधरदशीव्ययौ । संध्यानटी रेरिहींणः, शंकुश्च कपिलांजनः ॥१५८९॥ जगेंद्रोणिरर्द्धकीलो, दिशांप्रियतमोऽतलः जगत्तेष्टा कौंटंकः, कहीरहँत्कः ॥१५९०॥ गौतमी कौशिकी कृणा, तामसी बाभ्रेवी जया । कालरात्रिमहामाया, भ्रामरी यादवी वरी ॥१५९१॥ बहिजा शूलधैरा, परमब्रह्मचारिणी । अमोघा विध्यनिलया, षष्ठी कांतावासिनी ॥१५९२॥ जांगुली बैदेरी वासी, वरदी कृष्णपिंगला । दृषद्वैतींद्रेभगिनी, प्रगल्भॊ रेवती तथा ॥१५९३॥ महाविद्या सिनीबोली, रक्तदंत्येकपाटला । एकैपर्णा बहु ना, नंदपत्री महाजया ॥१९९४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org