________________
अभिधानचिंतामणौ तिर्यकाण्डः १५७ निर्गुण्डी पिन्दुवोऽतिमुक्तक माधवी लता। वासन्ती चौड्रपुष्पं तु, नपा जाति-तु मालती ॥ ११४७॥ मल्लिको स्याद्विचकिले:, सप्तल नवमालिको । मागधी यूयिको सा तु, पीता स्याद्धमपुष्पिका॥११४८॥ प्रियङ्गः फलिनी श्यामा, बन्धूको' बन्धुनीवकः । करुणे मल्लिकापुष्पो, जम्बीरे' जम्नम्भलौ ॥११४९॥ मातुलुङ्गो' बीजपूरः, करीक्रिकरौ समौ । पञ्चाङ्गलः स्यादेरण्डे', धातक्यों धातुपुष्पिका ॥११५०॥ कपिकच्छूगत्मगुप्ता, धत्तूरः कनकाहुयः । कपित्थस्तु दक्षिफलो, नारिकेर लङ्गी ॥११५१॥ भाम्रातको वर्षपाकी', केतकः ककचच्छदैः ।। कोविदारों' युगपत्रैः, सलंकी तु गजप्रियो ॥११५२॥ वंशो वेणुर्यवफलस्त्वचितारस्तृणध्वनः ।। मस्काः शतपः च, स्वनन् वातात्स कीचकः ॥११५३॥ तुकाक्षीरी वंशक्षीरी, त्वक्षीरी वंशरोचों । पुगे क्रमुकेंगूवाको, तस्योद्वेगं पुनः फलम् ॥११५४॥ ताम्बूलवल्ली ताम्बूली, नागपरायवल्यवि । तुम्ब्यलोवूः कृष्णली तु, गुञ्जो दाक्षी तु गोस्तनी ११५५
Jain Education International For Private & Personal Use Only
'www.jainelibrary.org