________________
अभिधानचिंतामणौ तिर्यकाण्डः १५९ प्रणाली जलमार्गेऽथ, पानं कुल्यों च सारणिः । सिकता वालुको बिन्दौ, पृषतपृषतविप॑षः ॥१०८९॥ जम्बालचिकिलो पङ्का, कमश्च निषद्वरैः । शादो हिरण्यवाहुँस्तु, शोणो नदे पुनर्वस: १०९०॥ भियै उद्धयः सरस्शश्च, द्रहोऽगाधजलो हुदैः । कूपः स्यादुदपानोऽन्धुः, अहिर्नेमी तु तन्त्रिको ॥१०९१॥ नान्दीमुखो नान्दीपटो, वीनाहो मुखबन्धने । आहावस्तु निपान स्यापकपेऽथ दीर्घिको ।।१०९२॥ वापी स्यात् क्षुद्ररूपे तु, चुरा चुण्डी च चूतकैः । उद्घाटकं घटीयन्त्र, पादावर्तोऽरचट्टकैः ॥१०६३॥ अखातं तु देवतात, पुष्करिण्यां तु खातकम् । .. पद्माकरस्तडागः स्यात्, कासारैः सरसी सरः ॥१०९४॥ वेशन्तः पवलोऽल्पं तत् , परिखो खेयखातिक । .. स्यादालवालमावाठमावाः स्थानकं च सः ॥१०९५॥ भाधारस्त्वम्भमां बन्धो, निरस्तु शरैः सरिः। उत्सः स्त्रवः प्रस्त्रवण, जलाधारा जलाशयाः ॥१०९६॥
इत्यपकायः ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org