________________
अभिधानचिंतामणौ तिर्यकाण्डः १४७ आकरो मकरौद्रनीजलान्निधि-धि-राशयः द्वीपान्तरा असङ्ख्यास्ते, सप्तैवेति तु लौकिकाः॥१०७४॥ लवणक्षीरंदध्यान्यसुरक्षुत्वाद् शरयः ।। तरङ्गे मङ्गवीच्यूँयुत्कलिको महति विह ॥१०७५॥ लहटैर्युल्लोलकल्लोली, आरतः' फ्यप्तांभ्रमः । तालुरो वोलकश्चासौ, वेली स्याद् वृद्धिरम्भः ॥१०७६॥ डिण्डीरोऽब्धिकर्फः फेनो, बुहुदैस्थासको समौ । मर्यादी कूल ः कल, प्रपातः कच्छरोधसी ॥१०७७॥ तट तीरं प्रतीरं च, पुलिन (जलोन्झितम् । सैकतं चान्तरीपं तु, द्वीपैमन्त ले तटम ॥१०७८॥ तत्परं पारमवारं, त्वाक पात्रं तदन्तरम् । नदी हिरण्यवर्णा स्याद्रोधोवक्रो तरङ्गिणी ॥१०७९॥ सिन्धुः शैवलिनी वहाँ च हृदिनी स्रोतस्विनी निम्नगी, स्रोतो निर्झरिणी सरिञ्च तटिनी कला वाहिनी । कीपवर्ती समुद्रदयिताधुन्यौ स्रवन्तीसरस्वत्यौ पर्वतजाऽऽपा जलधि! कुल्य च नम्बालिनी ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org