________________
अभिधानचितामणौ तिर्यकाण्डः १४५ सिन्दुरं नाग नागरक्तं शृङ्गारभूषणम् । चीनपिष्ट हंसपदिकुरुविन्दे तु हिङ्गुलैः ॥१०६१॥ शिलाजत म्यागिरिनैमर्थं गैयमश्मनम् । क्षारैः काचः कुलाली' तु, म्याचक्षुष्यों कुलथिका १०६२ बोलो' गन्धरसः प्राणः, पिण्डो गोपरसः शश। रत्ने' वसु मणिस्तत्र, वैडूर्य, बालवायजम ॥१०६३॥ मरकत त्वरमगर्ने, गारुमतं हरिमणिः । पद्मरागे' लोहितकैलक्ष्मीपुष्पारुणोपाः ॥१०६४॥ नीलमणिस्त्विन्द्रनीलः, सूचीमुख तु हीरकः । वरारके स्वमुख्य, वज्रायनामे च ॥१०६५॥ विराटमो' राजपट्टो', राजवर्तोऽथ विद्रुमः । रक्ताको रक्तकन्दैश्च, प्रवालं हेमकन्दले: ॥१०६६॥ सूर्यकान्तः सूर्यमणिः', सुश्मिा दहनापलः । चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलचं सः ॥१०६७॥ क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ । शक्तिन' मौक्तिक मुक्ता,मुक्ताफलं रसोद्भवम् ॥१०६८॥
इति पृथ्वीकायः॥ ०१ हस्तिमस्तकायुद्भवमपि मौकिकमुच्यते, यदाह-" हस्ति
-
Jain Education International For Private & Personal Use Only
www.jainelibrary.org