________________
अभिधानचिंतामणौ तिर्यक्काण्डः
॥ १०४६ ॥
7
कुप्यन्ते तद्द्वयादन्यद्रूप्येन्तु द्वयमतम् । अलङ्कारसुवर्ण तु शृङ्गीकन के मायुधं रजतं च सुवर्ण च संश्लिषे घनगोलकः । पित्तारेयारकूट:, कपिलोहं सुवर्णकम् ॥१०४७
रिरों रीरी च रीतिश्च पीतटोहँ सुलोहकम् ।
"
ब्राह्मी त राज्ञी कपिल, ब्रह्मरीतिर्महेश्वरी ॥१०४८॥
तु
१४३
॥१०४९ ॥
कांस्ये विद्युत्प्रियं घोषैः, प्रकाश वङ्गशुल्वनम् । घण्टाशर्द्धमसुराहु, खर्ण लोहजे मलम् सौराष्ट्र के पलोह, वर्तलोहं तु वर्त्तकम् । पारदः पारतैः सूतो, हरबीर्जे रसैश्चलम् ॥१०५०॥
Hariharयं गिरिजामले ।
૪
स्रोतोऽञ्जनं तु कापोतं, सौवीरं कृष्णयामुने ॥१०५१॥ अथ तुत्थं शिखिग्रीवं, तुत्थाञ्जनमयूरके ।
१
मूषातुस्थं कांस्यनीले, हेमताएँ वितुन्नकम् ॥१०१२॥
८८
०१ भातरूप्योत्पन्नो लोके "रूपैया" इति ख्यातः । तथा "पैसा इति अन्यः । ०२ "" कुन्दन इति प्रसिद्धः ०३ पञ्च सामरीतित्रपुसीसककालायसलक्षणानि लौद्दानि यस्मिन कांस्यभेदः ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org