________________
१०४ अभिधानचिंतामणी मत्येकाण्डः ३
3
निचोडः स्यात्कूर्गसा, वाराणश्च कचुः । सारसनं त्वधिकाङ्गे, हृदि धार्ये सकछुकैः शिरस्त्राणे तु शीर्षण्य, शिरस्क शीर्षक च तत् । नागोर्दमुदरत्राणं, जङ्घात्राणं तु मत्कुणम्
॥७६७॥
बाहुत्राणं] बाहुले स्याज्जालिका त्वङ्गरक्षणी । जालप्रायत्यमा स्यादायुधीयैः शखजीविनि ॥७६९॥
॥७६८ ॥
काण्डपृष्ठों युधिको च, तुल्यौ प्राप्सिकै कौन्तिको । पारश्वधिस्तु पारश्वधैः परश्वधायुधैः
२
कृतहस्तेः कृतप्रज्ञः सुप्रयुक्तशरो हि यः । शीघ्रवेधी लघुहस्तोऽपराद्धेषुस्तु लक्षतः च्युतेषुर्दुरवेधी तु, दूरापत्यायुधं पुनः । हेतिः प्रहरणं शस्त्रमत्र तच चतुर्विधम्
..
स्युनैखिशिकेशाक्ती याष्टीकोस्तत्तदायुधः ।
१
तूणी धनुर्भूतै धानुष्कः स्यात्काण्डीरस्तु काण्डवान् ||
11900|1
॥७७२ ॥
॥७७३॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org