________________
४३८
मरुद
उपनिषद्वाक्यमहाकोशः
महत्पद
मरुदभ्यसनंसर्वमनोयुक्तंसमभ्यसेत् ।
:: मह इति महर्लोकः
गायत्रीर. २ इतरत्र न कर्तव्या मनोवृत्ति
मह इत्यन्नम् । अनेन वाव सर्वे मनीषिणा शांडि. १७३७ . प्राणा महीयन्ते
तैत्ति. १५/३ मरुभूमौ जलं सर्व मरुभूमात्रमेव
1 मह इत्यादित्यः । मादित्येन वाव __ तत् [ महो. ४८४+ वराहो. २।७२ सर्व लोका महीयन्ते
तैत्ति. १।५।२ मर्कट एनमास्कन्दयति (दुःस्वप्ने) ३ ऐन. २।४७ महच्छैलेन्द्रनीलं वा सम्भवेश्चेदिदं मत्ये वामृतं च स्थितं च यच्च
जगत् । मेरुरागत्य पद्माक्षे सच त्यच्च
बृह. २।३।१
स्थितश्चेदस्त्विदं जगत् ते. बिं. ६१८५ मत्यै नास्त्यमृतं कुतः
सुबालो. ५/१० महच्छोकभयं प्राप्ताः स्मो न मर्त्यः स्विन्मृत्युना वृक्णः कस्मा
चैतत्सर्वैः समभिहितं ते वयं न्मूलात्प्ररोहति । जात एव न
भगवन्तमेवोपधावाम
२ प्रणवो. १९ जायते को न्वेवं जनयेत्पुनः बृह ३।९।३१ महतः परमव्यक्तमव्यक्तात्पुरुषः मंत्] वा इदर शरीरमात्तं मृत्युना छांदो. ८।१२।१ परः। पुरुषात्तु परा देवी मानि हीमानि शरीराणी
सा काष्ठा सा परा गतिः गुह्यका. ४२ __ अमृतैषा देवता...
१ऐत. १८४ महतः परमव्यक्तमव्यक्तात्पुरुषः मत्येनामृतमीप्सत्येवं सम्पन्नः १ऐत. २।३। परः। पुरुषान्न परं किञ्चित्सा मलं त्यजेत्कुहूर्नाडी मूत्रं मुश्चति
काष्ठा सा परा गतिः
कठो. ३१११ वारुणी
यो. शि. ५।२६ महता दुःखेन जातमात्रस्तु वेष्णमलं संवेद्यमुत्सृज्य मनो निर्मूलयन्
वेन वायुना संस्पृष्टस्तदा न परम् । आशापाशानलं छित्त्वा
स्मरति जन्ममरणानि न च । संविन्मात्रपरोऽस्म्यहम् १ सं. सो.२४८ । कर्म शभाशुभं विन्दति गभी. १० मलिना ( वासना ) जन्महेतु:स्या
महतां च लोकं परं च लोकं दहति सुबालो. १५/२ च्छुद्धा जन्मविनाशिनी मुक्तिको. २।६१ महतां वा अयं महात्रोदसी मलिना वासना यैषा साऽसङ्ग
___ व्याप्य स्थितः
अव्यक्तो. ३ इति कथ्यते अ. पू. ५ महति स्यन्दने स्थिती
भ.गी. ११४ मशकेन कृतं युद्धं सिंहौवैरेणुकोटरे महो. ४.६४ ।
महति श्रूयमाणे तु महाभेर्यादिक. मशकेन हतेसिंहेजगत्सत्यं तदास्तु ते ते. बि. ६८६
___ ध्वनौ। तत्र सूक्ष्मं सूक्ष्मतरं मस्तकस्थामृतास्वादं पीत्वा ध्यानेन
नादमेव परामृत
ना. वि. ३६ सादरम् । दीपाकारं महादेवं
महतीं श्रियमनते
नृ. पू. ३२ ज्वलन्तं नाभिमध्यमे । अभि
महती ज्ञानसंपत्तिः शुचिर्धाषिच्यामृतेनैव हंस हंसेति
रणतः सदा (रुद्राक्षाणां) रु. जा. ९ यो जपेत् । जरामरणरोगादि
महतो महत्तरं (ब्रह्म)
त्रि. म. ना. ७७ न तस्य भुवि विद्यते ब्र. वि. २२ महतोऽव्यक्तमुत्तमम्
कठो. ६७ मस्तिष्कावै प्रेग्यत्यवमानोऽधि.
महतोऽहङ्कारः [+त्रि.म.ना.२।५+ शीर्षतः । तदा अथर्वणः शिरो
त्रि. प्रा. +
गोपालो. २०१३ देवकोश: समुज्झितः
अ. शिर:.३१४ महत्तरा महिमा देवतानाम् त्रि. महो. १ मह इति चन्द्रमा:
तैत्ति. १५।२ . महत्पदमत्रतत्समर्पितम् मुण्ड. २।२१ मह इति ब्रह्म
तैत्ति.श५।३ महत्पदमत्रैतत्सर्वमर्पितम् (मा.पा.) मुण्ड. २२।१ मह इति ब्रह्मणि
तैत्ति. श६२ ! महत्पदं ज्ञात्वा वृक्षमूले वसेत सुबालो. १३३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org