________________
४१२
मनस्त्वं
उपनिषशास्वमहाकोशः
मनुष्याः
मनस्त्वं भूत्वा मनः प्रदोत्वतो
मनःसङ्कल्पकं ध्यात्वा संक्षिप्याभूतं सम्भावयिष्यसि सर्वेषां
त्मनि बुद्धिमान् । धारयित्वा कायानामईमहते स्वाहा पारमा. २६ । तथा मानं धारणा परिकीर्तिता अ. ता. १६ मनस्स्थानं गलान्तं घुद्धेवेदनमह
• मनः सत्येन शुद्धपति
भवसं. २०१८ वारस्य हृदयं चित्तस्य नामिरिति शारीरको. २
मनः सर्वत्र संयम्य रं तत्र मनस्यन्तस्तु तेजसः
आगम. २ चिन्तयेत्
यो. शि. ३ मनस्सहाल्परहितांस्त्रीन्गृहान् पञ्च
(मन: सर्वेन्द्रियाणि च । खं वायु: सप्त वा। मधुमक्षिकवत्कृत्वा
योतिरापः पृथिवी विश्वस्य माधुकरमिति स्मृतम् १सं. सो. २०६६
धारिणी। नारायणाद्या मनस्सर्वेन्द्रियाणि जायन्ते
जायते । नारायणादुद्रो जायते नारा. १ पुरुषोत्तमात्
सि. वि.२ मनः संयम्य मशितः
भ.गी. ६.१४ मनः कर्माणि जायन्ते मनो
मनः सर्वैयतिः सहाप्येति को. स. २३ लिप्यति पातकैः । मन
मनस्स्पन्दोपशान्त्याऽयं संसार: श्वेदुन्मनीभूयान्न पुण्यं
प्रविलीयते
शांडि. ११७२५ न च पातकम्
यो. शि. ६६१
मनः स्वात्मनि चाध्यस्तं प्रविश्य मनः कायाग्निमाहन्ति सप्रेरयति
परमेश्वरः । मनस्थं तस्य सत्वमारुतम्। मारतस्तूरसि
स्थो ददाति नियमेन तु पा. प्र. १५ परन्मन्द्रं जनयति स्वरम् मैत्रा. ७११
मनागपि मनो व्योम्नि वासनामनः परस्तात्प्राण आरन्धे को. त. २२
रजनीक्षये । कलिका तनुतामेति मनःपवनयो शादिन्द्रियार्थान् विमुञ्चति
चिदादित्यप्रकाशनात् अमन. ०२०
महो. ४|११७ मनागपि विचारेण चेतसः स्वस्य
बृ. उ. २५६ मनः पितरः प्राणो मनुष्याः मनःपूतिमुच्छिष्टोपहतमित्यनेन
निमहः । पुरुषेण कृतो येन तेनाप्तं तत्पावयेत्
मैत्रा.६९ जन्मनः फलम्
प. पू. ४।९२ मनः पूर्वरूपं, वाशुत्तररूपम् ३ ऐत. १।१२ मनागसिनो भूत्वा सहा चरणा मनः पूर्व मनः सर्वे मनस्तस्मान
वुमौ । संघृतास्योन्मीलनाम नायेत् दुर्वासो. २०१६ उपविष्टा वाग्यतः
योगो. २० मनः प्रचारशून्यं परमात्मनि
! मनीषया मनः
महाना. १७१३ लीनं भवति म.ग्रा. ३१२ मनुरिक्ष्वाकवेऽत्रवीत्
भ.गी. ४१ मनःप्रशमनोपायोयोगइत्यभिधीयते महो. ५।४२ मनुष्यकृतस्यैनसोऽवयजनमसिस्वाहा महाना. १४३१ मन:प्रसादः सौम्यस्वं
भ. गी. १७११६ मनुष्यमाद्धे सनक-सनन्दन-सनमनः प्राणे प्राणस्तेजसि तेजः
स्कुमार-समत्सुजातान्... परस्यां देवतायां [छांदो.६।८।६ +१५।१,२ ब्राह्मणानर्चयेत्
मा. प.४३९ मनःप्राणेन्द्रियक्रिया: भ.गी. १८३३३ | मनुष्या एत पव
छांदो. श५६ मनः प्राविशदशयदेव १ऐत. १४६ | मनुष्याणां जनार्दन
भ.गी. ११४४ मनःषष्ठानीन्द्रियाणि भ. गी. १५७ मनुष्याणां सहस्रेषु
भ.गी. मनः षष्ठेन्द्रियातीतं तन्मयो
मनुष्याः पशवश्च ये
तैसि. २३ अ.पू. १०२१ । मनुयाः पार्ष सर्वशः[भ.गी.२५+ ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org