________________
-
४३० उपनिषदामाकोशः
मनला मनश्वश्चलमस्थिरम्
भ. गी. ६।२४ मनसा मन पालोक्य तत्त्यजेत्परम मनश्च मन्तव्यं च प्रमो. ४८ पदम्
योगईं. ५ मनश्चन्द्रं (मप्येति ) बृह. ३१२।१३ मनसा मन पालोक्य दृश्यन्ते मनश्चन्द्रो रविर्वायुर्टष्टिरमिरुदाहृतः।
प्रत्यया दश
यो. शि. ६६४ बिन्दुनादकला प्रयन्विष्णु
मनसा मन पालोक्य मुक्को ब्रह्मेशदेवताः
यो. शि. ६७० भवति योगवित्
यो. शि. ६६३ मनश्चेदुन्मनीभूयान्न पुण्यं न च
मनसा मन पालोक्य योगनिष्ठः पातकम् यो. शि.६६१ सदा भवेत्
यो. शि. ६६४ मनश्शुद्धिरान्तरं ( शौचं) शांडि. ११११३ मनसा मन मालोक्य वृत्तिशून्य मनसश्चन्द्रमा [२ रेत. १४+ ग. शो. ३१११ यदा भवेत् । ततः परं परब्रह्म मनसश्च विज्ञान विज्ञानादानन्दो
दृश्यते च सदुर्लभम ब्रह्मयोनिः
महाना. १७४१३ [ शाण्डि. १७१८+ यो. शि. ६६२ मनसश्चेन्द्रियप्राम
भ.गी. ६२४
मनसा मनसि च्छिन्ने निरहद्वारतां मनसस्तु धुरं गृह्म सुतीक्ष्णं बुद्धि
गते । भावेन गलिते भावे निर्मलम् । पादस्योपरि यन्मभ्ये
स्वस्थस्तिष्ठामि केवल: १सं.सो. २०३६ सद्रूपं नाम कृन्तयेत् क्षुरिको. ११
मनसा परमात्मानं ध्यात्वा तद्रूपमनसस्तु परा बुद्धिबुद्धेरात्मामहान्परः
तामियात्
त्रि. मा. २।२९
मनसा प्राप्यते त्वात्मा सात्मा[कठो.३।१०+४|४+गुनका.४१ भ. गी. ३१४२
__ पत्त्या निवर्तते [ मैत्रा. ४३+ मैत्रे. ११० मनसः काममाति वाचः सत्य... श्रीम. १०
मनसा भाव्यमानो हि देहतां मनसः सत्त्वमुत्तमम् । सत्त्वादधि
याति देहकः । देहवासनया महानात्मा महतोऽव्यक्तमुत्तमम् कठो. ६७
मुक्तो देहधमैंने लिप्यते महो. ४६. मनसः साक्षी बुद्धेः साक्षी
मनसा वा अग्रे सङ्कल्पयति । अथ प्राणस्य साक्षी तमसः साक्षी
वाचा व्याहरति । तस्मान्मन सर्वस्य साक्षी
नृसिंहो. २।२ ___ एव पूर्वरूपं, वागुत्तररूपम् ऐत. १२२ मनसा कर्मणा वाचा सज्जनानुप
मनसा वाचं नयति चक्षुषा मीयते सेवते । यतः कुतश्चिदानीय
जगत् । भूतस्य कर्णौ श्रोतारानित्यं शास्त्राण्यवेक्षते । तदासो
वनं प्राणेन सम्मितम् इतिहा.४ प्रथमामेकां प्राप्तो भवति
मनसा वाऽथ विध्युक्तमंत्राभूमिकाम्
अक्ष्युप.११ __वृत्त्याथवा जले
ना. प. ३२११ मनसाऽऽकाशश्चाकाशाद्वायुयो
मनसा वै सम्राट् त्रियमभिहार्यते ज्योतिज्योतिष आपोऽश्य:
तस्यां प्रतिरूपः पुत्रो जायते पृथिवी पृथिव्या इत्येषां भूतानां
समानन्दः
वृह. ४१.६ ब्रह्म सम्पद्यते
२ सभ्यासो. १६ मनसा शान्ति:, शान्त्या चित्तं, मनसा धारयेच्चापि धारणं नाति
चित्तेन स्मृतिः, स्मृत्या स्मार विन्दति । निवृत्तिर्विषयाणां च
स्मारेण विज्ञान, विज्ञानेनात्मानं प्रत्याहारो न संशयः योगो. ३१
वेदयति
महामा. १०११३ मनसा मन आलोक्य उन्मन्यस्तं
मनसा शृणोति
मैत्रा. ६३० सदा स्मरेत्
यो. ६६३ मनसा सल्पयति, काचा वदति गों. १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org