________________
मत्पादा. सपनिषद्वाक्यमहाकोशः
___ मर्य मास ४२० मत्पादाकतयश्चऊर्ध्वपुण्डानासादयः
मदनाधः शिवं वाग्भवम् , तदूर्व __ स्मृताः रेखा द्वादशकस्थाने ऊर्ध्वपुं. ६ कामकलामयं
त्रि. ता. ११६ मत्प्रसादाचरिष्यसि म. गी. १८१६८ मदनुग्रहाय परमं
भ.गी. ५११ मत्प्रसादादवानोति
भ.गी. १८५६ मन्तिका मानिनी माला थ मत्वा धीरो न शोचति
कठो. ६६ सुमा(म)गा च सा [वि.म.६+ त्रिपुरो. ६ मत्सरो मुष्टिकोऽजयः
कृष्णो. १४ मदमोहेन यः शूद्रयां पुत्र मुत्पादये। मत्संस्थामधिगच्छति
म. गी. ६.१५ हिजः । यात्तिष्ठन्स वै भूमी मत्सानिध्यात्प्रवर्तन्ते देहाया
तावत्तिष्ठेत सुदारुणे
इतिहा. ७९ मजहा इव सर्वसारो. ९ मदर्यमपि कर्माणि
भ.गी. १२।१०
भ. गी. १९ मत्सारभूतं यद्यत्स्यान्मथुरा सा
मदर्थे त्यक्तजीविताः निगद्यते
मदाभिमानमात्सर्यलोभमोहातिगोपालो. २०२५
शायिताम् । बहिरप्यास्थिता
भ.गी. ९।४ मत्स्थानि सर्वभूतानि
अक्ष्युप. १६ मीपत्त्य जत्यहिरिव त्वचम्
भ. गी. ११६ मत्स्थानीत्युपधारय
मदीयं च त्वदीयं च ममेति च तवेति मत्स्यतर्मवराहनारसिंहवामनराम
च। मह्यं तुभ्यं मयेत्यादि सत्सर्व रामकृष्णबुद्धकल्किसद्योजात
वितथं भवेत्
ते. बि. ५.५० वामदेवा अघोरतत्पुरुषेशानपर
मदीयोपासकस्यासायनकिश्चिदस्ति त्रि. म. ना.८.७ मेश्वराः षोडशदलाः
ना. पू. ता. ६।१ .
मदीयोपासनां कुरु, मामेव प्राप्स्यसि त्रि. म. ना. ८६ मस्वरूपपरिज्ञानात्कर्मभिनसपध्यते वराहो. २।२८ मदपासकस्तस्माभिरतिशयाद्वैतपरमत्स्वरूपमेव सर्व मव्यतिरिक्तमणु
मानन्दलक्षणं परब्रह्म भवति त्रि. म.ना. ८७ मात्रं न विद्यते
त्रि. म. ना. ८।१ मदपासकः सर्वोत्कृष्टः स भवति त्रि.म. ना.८७ मत्स्वरूपस्स्वयं लेयो यिल्ववृक्षो
मदुपासनकः सर्ववन्द्यो भवति वि. म. ना.८. विधानतः
१बिल्वो. २ मदुपासनया सर्वमङ्गलानि भवन्ति त्रि. म. ना. ८७ मथुरावन-मधुवनमहावन-खादिरवन
मदुपासनया सर्व जयति
त्रि.म. ना. दा७ भांडीरवननंदीश्वरवननंदवनानंद
मदे कपूजानिरतः सम्पूजयेत्, वनखांडववनपलाशवनाशोकवन
तदहमश्रामि
भस्मा . २०१० केतकवन-द्रमवन-गन्धमादनवन.
मद्गतेनान्तरात्मना
भ.गी. ६४७
छांदो. ४।८।१ शेषशायिवन-श्यामायुवन-भुज्यु
मनुष्टे पादं वक्ता वन-दधिवन-वृषभानुवनसङ्केत
मद्भक्त एतद्विज्ञाय
भ. गो. १३२१९ वनदीपवन-रासवन-क्रीडावनो
मद्भक्तः सवर्जितः
भ.गी. १२५५ मद्भक्का यान्ति मामपि
भ. गी. ७१२३ त्सुकवनान्येतानि चतुर्विशति
मद्भक्तिनिष्ठो भव
त्रि. म. ना. ८६ वनानि राधोप. ३१ मक्तिं लभते पराम्
म. गी. १८१५४ मथुरायां विशेषेण मां ध्यायन्मोक्ष
मद्भक्तेष्वभिधाम्यति
भ.गी. १८६८ मभुते गोपालो. २।२० मा सोऽधिगच्छति
भ.गी. १४/१९ मथुरायां स्थितिझन्सर्वदा मे
मद्भावा मानला जाता:
भ.गी. १०१६ भविष्यति गोपालो. २।४ मद्रावायोपपद्यते
म. गी. १३११९ मदङ्गलेपनं पुण्यं चक्रतीर्थान्त:
मद्यं मांसंच लशुनंपलाण्डु शिग्रुस्थितं चक्रसमायुक्तं पीतवर्ण
मेव च। श्रेष्मातकं विराहमुक्तिसाधनं भवति
गोपीचं.१ मभक्ष्यं वर्जयेन्नरः
रु.जा. ४०
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only